Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
2564
परिवारो सो तस्स भाणियबो'त्ति तत्र सनत्कुमारस्य परिवार उक्तः, एवं माहेन्द्रस्य तु सप्ततिः सामानिकसहस्राणि १४ शतके प्रज्ञप्तिः चतस्रश्चाङ्गरक्षसहस्राणां सप्ततयः, ब्रह्मणः षष्टिः सामानिकसहस्राणां लान्तकस्य पञ्चाशत् शुक्रस्य चत्वारिंशत् सहस्रारस्य | ४७ उद्देश: अभयदेवी- |त्रिंशत् प्राणतस्य विंशतिः अच्युतस्य तु दश सामानिकसहस्राणि, सर्वत्रापि च सामानिकचतुर्गुणा आत्मरक्षा इति ।
चिरंसथुया वृत्तिः२४ |'पासायउच्चत्तं जमित्यादि तत्र सनत्कुमारमाहेन्द्रयोः षड् योजनशतानि प्रासादस्योच्चत्वं ब्रह्मलान्तकयोः सप्त शुक्रसह
ओऽसिइति ६ नारयोरष्टौ प्राणतेन्द्रस्याच्युतेन्द्रस्य च नवेति, इह च सनत्कुमारादयः सामानिकादिपरिवारसहितास्तत्र नेमिप्रतिरूपके ॥६४६॥
श्रीवीरकृत
आश्वास: |गच्छन्ति, तत्समक्षमपि स्पर्शादिप्रतिचारणाया अविरुद्धत्वात् , शक्रेशानौ तु न तथा, सामानिकादिपरिवारसमक्षं कायप्र
सू ५२१ तिचारणाया लज्जनीयत्वेन विरुद्धत्वादिति ॥ चतुर्दशशते षष्ठः॥१४-६॥ | षष्ठोद्देशकान्ते प्राणताच्युतेन्द्रयो गानुभूतिरुक्ता, सा च तयोः कथञ्चित्तुल्येति तुल्यताऽभिधानार्थः सप्तमोद्देशकः, तस्य चेदमादिसूत्रम्
रायगिहे जाव एवं वयासी परिसा पडिगया, गोयमादी समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी-चिरसंसिट्ठोऽसि मे गोयमा ! चिरसंथुओऽसि मे गोयमा ! चिरपरिचिओऽसि मे गोयमा !
॥४६॥ || चिरजुसिओऽसि मे गोयमा ! चिराणुगओऽसि मे गोयमा ! चिराणुवत्तीसि मे गोयमा ! अणंतरं देवलोए|
अणंतरं माणुस्सए भवे, किं परं? मरणा कायस्स भेदा इओ चुत्ता दोवि तुल्ला एगट्ठा अविसेसमणाणत्ता भवि४|| स्सामो (सूत्रं ५२१)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664