Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 638
________________ | १४ शतके ६ उद्देशः शक्रादीनां भोगाय नेमिविकुर्वणादि सू ५२० व्याख्या- सणंकुमारे तहा जाव पाणओ अच्चुओ नवरं जो जस्स परिवारो सो तस्स भाणियो, पासायउच्चत्तं जं प्रज्ञप्तिः सएसु २ कप्पेसु विमाणाणं उच्चत्तं अद्धद्धं वित्थारो जाव अच्चुयस्स नवजोयणसयाई उहूं उच्चत्तेणं अद्धपंच- माइं जोयणसयाई विक्खंभेणं, तत्थ णं गोयमा ! अचुए देविंदे देवराया दसहिं सामाणियसाहस्सीहिं जाव या वृत्तिः२४ विहरइ सेसं तं चेव सेवं भंते ! २त्ति (सूत्रं ५२०)॥१४-६॥ ॥६४५॥ 'जाहे णमित्यादि, 'जाहेत्ति यदा "भोगभोगाईति भुज्यन्त इति भोगाः-स्पर्शादयः भोगार्हा भोगा भोगभोगाः मनोज्ञस्पर्शादय इत्यर्थः तान् से कहमियाणिं पकरेइत्ति अथ 'कथं' केन प्रकारेण तदानीं प्रकरोति ?-प्रवर्त्तत इत्यर्थः, | 'नेमिपडिरूवगं'ति नेमिः-चक्रधारा तद्योगाच्चक्रमपि नेमिः-तत्प्रतिरूपक-वृत्ततया तत्सदृशं स्थानमिति शेषः, 'तिन्नि जोयणे'त्यादौ यावत्करणादिदं दृश्यं-'सोलस य जोयणसहस्साई दो य सयाई सत्तावीसाहियाई कोसतियं | अट्ठावीसाहियं धणुसयं तेरस य अंगुलाई'ति, 'उवरि ति उपरिष्टात् 'बहुसमरमणिज्जेत्ति अत्यन्तसमो रम्यश्चेत्यर्थः 'जाव मणीणं फासोत्ति भूमिभागवर्णकस्तावद्वाच्यो यावन्मणीनां स्पर्शवर्णक इत्यर्थः, स चायं-से जहानामए-आलिंगपोक्खरेइ वा मुइंगपोक्खरेइ वा इत्यादि, आलिङ्गपुष्करं मुरजमुखपुट-मईलमुखपुटं तद्वत्सम इत्यर्थः, तथा 'सच्छाएहिं सप्पभेहिं समरीईहिं सउज्जोएहिं नाणाविहपंचवन्नेहिं मणीहिं उवसोहिए तंजहा-किण्हेहिं ५इत्यादि वर्णगन्धरसस्पर्शवर्णको मणीनां वाच्य इति । 'अनुग्गयमूसियवन्नओत्ति अभ्युद्गतोच्छ्रितादिः प्रासादवर्णको वाच्य इत्यर्थः, स च पूर्ववत्, 'उल्लोए'त्ति उल्लोकः उल्लोचो वा-उपरितलं 'पउमलयाभत्तिचित्तेत्ति पद्मानि लताश्च ५॥ dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664