Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 636
________________ CA व्याख्याप्रज्ञप्तिः अभयदेवी- ॥६४४॥ R अत्रोत्तरं क्रमेणैव दृश्य व्यक्तं च, नवरं 'पुग्गलजोणीय'त्ति पुद्गलाः-शीतादिस्पर्शा योनी येषां ते तथा, नारका हि शीत-द १४ शतके योनय उष्णयोनयश्चेति, 'पोग्गलहिइय'त्ति पुद्गला-आयुष्ककर्मपुद्गलाः स्थितिर्येषां नरके स्थितिहेतुत्वात्ते तथा, अथ६ उद्देशः कस्मात्ते पुद्गलस्थितयो भवन्तीत्यत आह-कम्मोवगे'त्यादि कर्म-ज्ञानावरणादि पुद्गलरूपमुपगच्छन्ति-बन्धनद्वारेणो- नारकाणां |पयान्तीति कर्मोपगाः, कर्मनिदान-नारकत्वनिमित्तं कर्म बन्धनिमित्तं वा येषां ते कर्मनिदानाः, तथा कर्मणः-कर्म- किमाहारपुद्गलेभ्यः सकाशास्थितिर्येषां ते कर्मस्थितयः, तथा 'कम्मुणामेव विप्परियासमेंति'त्ति कर्मणैव हेतुभूतेन मकार त्वादि वी. आगमिकः विपर्यासं-पर्यायान्तरं पर्याप्तापर्याप्तादिकमायान्ति-प्राप्नुवन्ति अतस्ते पुद्गलस्थितयो भवन्तीति ॥ आहारमेवाधि च्यवीचिद्रत्याह-'नेरइया 'मित्यादि, 'वीइवाइंति वीचिः-विवक्षितद्रव्याणां तदवयवानां च परस्परेण पृथग्भावः 'वीचिर व्याहारता सू ५१८पृथग्भावे इति वचनात् , तत्र वीचिप्रधानानि द्रव्याणि वीचिद्रव्याणि एकादिप्रदेशन्यूनानीत्यर्थः, एतन्निषेधादवीचिद्रव्याणि, अयमत्र भावः-यावता द्रव्यसमुदायेनाहारः पूर्यते स एकादिप्रदेशोनो वीचिद्रव्याण्युच्यते, परिपूर्णस्त्ववीचिद्रव्याणीति टीकाकारः, चूर्णिकारस्त्वाहारद्रव्यवर्गणामधिकृत्येदं व्याख्यातवान् , तत्र चयाः सर्वोत्कृष्टाहारध्यवर्गणास्ता अवी|चिद्रव्याणि, यास्तु ताभ्य एकादिना प्रदेशेन हीनास्ता वीचिद्रव्याणीति, 'एगपएसऊणाईपि दवाईति एकप्रदेशोनान्यपि अपिशब्दादनेकप्रदेशोनान्यपीति ॥ अनन्तरं दण्डकस्यान्ते वैमानिकानामाहारभोग उक्तः, अथ वैमानिकविशेषस्य||8|| ॥४४॥ कामभोगोपदर्शनाथाहजाहे णं भंते ! सक्के देविंदे देवराया दिवाई भौगभोगाइं भुंजिउकामे भवति से कहमियाणि पकरेंति ?. ५१९ SAGAKAREERSALS RORIGICAL Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664