SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ CA व्याख्याप्रज्ञप्तिः अभयदेवी- ॥६४४॥ R अत्रोत्तरं क्रमेणैव दृश्य व्यक्तं च, नवरं 'पुग्गलजोणीय'त्ति पुद्गलाः-शीतादिस्पर्शा योनी येषां ते तथा, नारका हि शीत-द १४ शतके योनय उष्णयोनयश्चेति, 'पोग्गलहिइय'त्ति पुद्गला-आयुष्ककर्मपुद्गलाः स्थितिर्येषां नरके स्थितिहेतुत्वात्ते तथा, अथ६ उद्देशः कस्मात्ते पुद्गलस्थितयो भवन्तीत्यत आह-कम्मोवगे'त्यादि कर्म-ज्ञानावरणादि पुद्गलरूपमुपगच्छन्ति-बन्धनद्वारेणो- नारकाणां |पयान्तीति कर्मोपगाः, कर्मनिदान-नारकत्वनिमित्तं कर्म बन्धनिमित्तं वा येषां ते कर्मनिदानाः, तथा कर्मणः-कर्म- किमाहारपुद्गलेभ्यः सकाशास्थितिर्येषां ते कर्मस्थितयः, तथा 'कम्मुणामेव विप्परियासमेंति'त्ति कर्मणैव हेतुभूतेन मकार त्वादि वी. आगमिकः विपर्यासं-पर्यायान्तरं पर्याप्तापर्याप्तादिकमायान्ति-प्राप्नुवन्ति अतस्ते पुद्गलस्थितयो भवन्तीति ॥ आहारमेवाधि च्यवीचिद्रत्याह-'नेरइया 'मित्यादि, 'वीइवाइंति वीचिः-विवक्षितद्रव्याणां तदवयवानां च परस्परेण पृथग्भावः 'वीचिर व्याहारता सू ५१८पृथग्भावे इति वचनात् , तत्र वीचिप्रधानानि द्रव्याणि वीचिद्रव्याणि एकादिप्रदेशन्यूनानीत्यर्थः, एतन्निषेधादवीचिद्रव्याणि, अयमत्र भावः-यावता द्रव्यसमुदायेनाहारः पूर्यते स एकादिप्रदेशोनो वीचिद्रव्याण्युच्यते, परिपूर्णस्त्ववीचिद्रव्याणीति टीकाकारः, चूर्णिकारस्त्वाहारद्रव्यवर्गणामधिकृत्येदं व्याख्यातवान् , तत्र चयाः सर्वोत्कृष्टाहारध्यवर्गणास्ता अवी|चिद्रव्याणि, यास्तु ताभ्य एकादिना प्रदेशेन हीनास्ता वीचिद्रव्याणीति, 'एगपएसऊणाईपि दवाईति एकप्रदेशोनान्यपि अपिशब्दादनेकप्रदेशोनान्यपीति ॥ अनन्तरं दण्डकस्यान्ते वैमानिकानामाहारभोग उक्तः, अथ वैमानिकविशेषस्य||8|| ॥४४॥ कामभोगोपदर्शनाथाहजाहे णं भंते ! सक्के देविंदे देवराया दिवाई भौगभोगाइं भुंजिउकामे भवति से कहमियाणि पकरेंति ?. ५१९ SAGAKAREERSALS RORIGICAL Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy