Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
१४ शतके ५ उद्देश: इष्टानिष्टस्प शोद्यनुभवः सू ५१६
व्याख्या-18 व्यतिव्रजन्नपि च न ध्यायते ध्मायते वा, यतो न खलु तत्र शस्त्र क्रमते सूक्ष्मत्वाद्वैक्रियशरीरस्य शीघ्रत्वाच्च तद्गतेरिति । प्रज्ञप्तिः
|'एगिदिया जहा नेरइय'त्ति, कथम् ?, यतो विग्रहे तेऽप्यग्निमध्येन व्यतिब्रजन्ति सूक्ष्मत्वान्न दह्यन्ते च, अविग्रहगतिअभयदेवीया वृत्तिः२
समापन्नकाश्च तेऽपि नाग्नेमध्येन व्यतिव्रजन्ति स्थावरत्वात् , तेजोवायूनां गतित्रसतयाऽग्नेमध्येन व्यतिव्रजनं यद् दृश्यते
तदिह न विवक्षितमिति सम्भाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात् , स्थावरत्वे हि अस्ति कथञ्चित्तेषां गत्यभावो यद॥६४२॥ पेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृतव्यपदेशस्य निर्निबन्धनता स्यात् , तथा यद्वाय्वादिपारतत्र्येण पृथिव्या
दीनामग्निमध्येन व्यतिव्रजनं दृश्यते तदिह न विवक्षितं, स्वातन्त्र्यकृतस्यैव तस्य विवक्षणात्, चूर्णिकारः पुनरेवमाह'एगिदियाण गई नस्थित्ति ते न गच्छन्ति, एगे वाउक्काइया परपेरणेसु गच्छंति विराहिजति यत्ति, पञ्चेन्द्रियतिर्यसूत्रे 'इडिप्पत्ता यत्ति वैक्रियलब्धिसम्पन्नाः 'अत्थेगइए अगणिकायस्से'त्यादि, अस्त्येककः कश्चित् पञ्चेन्द्रियतिर्यग्योनिको यो मनुष्यलोकवी स तत्राग्निकायसम्भवात्तन्मध्येन व्यतिव्रजेत्, यस्तु मनुष्यक्षेत्राद्वहिर्नासावग्नेमध्येन | व्यतिव्रजेत्, अग्नेरेव तत्राभावात् , तदन्यो वा तथाविधसामग्र्यभावात् , 'नो खलु तत्थ सत्थं कमइ'त्ति वैक्रियादिलब्धिमति पश्चेन्द्रियतिरश्चि नाण्यादिकं शस्त्र क्रमत इति ॥ अथ दश स्थानानीति द्वारमभिधातुमाह
नेरतिया दस ठाणाई पञ्चणुब्भवमाणा विहरंति, तंजहा-अणिहा सहा अणिहा रूवा अणिहा गंधा | अणिट्ठा रसा अणिहा फासा अणिट्ठा गती अणिट्ठा ठिती अणिढे लावन्ने अणिढे जसे कित्ती अणिढे उट्ठाणकम्मबलवीरियपुरिसक्कारपरक्कमे । असुरकुमारा दस ठाणाई पचणुब्भवमाणा विहरंति, तंजहा-इहा सद्दा
NASACARRASSA
15025625645%
॥६४२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664