SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ १४ शतके ५ उद्देश: इष्टानिष्टस्प शोद्यनुभवः सू ५१६ व्याख्या-18 व्यतिव्रजन्नपि च न ध्यायते ध्मायते वा, यतो न खलु तत्र शस्त्र क्रमते सूक्ष्मत्वाद्वैक्रियशरीरस्य शीघ्रत्वाच्च तद्गतेरिति । प्रज्ञप्तिः |'एगिदिया जहा नेरइय'त्ति, कथम् ?, यतो विग्रहे तेऽप्यग्निमध्येन व्यतिब्रजन्ति सूक्ष्मत्वान्न दह्यन्ते च, अविग्रहगतिअभयदेवीया वृत्तिः२ समापन्नकाश्च तेऽपि नाग्नेमध्येन व्यतिव्रजन्ति स्थावरत्वात् , तेजोवायूनां गतित्रसतयाऽग्नेमध्येन व्यतिव्रजनं यद् दृश्यते तदिह न विवक्षितमिति सम्भाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात् , स्थावरत्वे हि अस्ति कथञ्चित्तेषां गत्यभावो यद॥६४२॥ पेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृतव्यपदेशस्य निर्निबन्धनता स्यात् , तथा यद्वाय्वादिपारतत्र्येण पृथिव्या दीनामग्निमध्येन व्यतिव्रजनं दृश्यते तदिह न विवक्षितं, स्वातन्त्र्यकृतस्यैव तस्य विवक्षणात्, चूर्णिकारः पुनरेवमाह'एगिदियाण गई नस्थित्ति ते न गच्छन्ति, एगे वाउक्काइया परपेरणेसु गच्छंति विराहिजति यत्ति, पञ्चेन्द्रियतिर्यसूत्रे 'इडिप्पत्ता यत्ति वैक्रियलब्धिसम्पन्नाः 'अत्थेगइए अगणिकायस्से'त्यादि, अस्त्येककः कश्चित् पञ्चेन्द्रियतिर्यग्योनिको यो मनुष्यलोकवी स तत्राग्निकायसम्भवात्तन्मध्येन व्यतिव्रजेत्, यस्तु मनुष्यक्षेत्राद्वहिर्नासावग्नेमध्येन | व्यतिव्रजेत्, अग्नेरेव तत्राभावात् , तदन्यो वा तथाविधसामग्र्यभावात् , 'नो खलु तत्थ सत्थं कमइ'त्ति वैक्रियादिलब्धिमति पश्चेन्द्रियतिरश्चि नाण्यादिकं शस्त्र क्रमत इति ॥ अथ दश स्थानानीति द्वारमभिधातुमाह नेरतिया दस ठाणाई पञ्चणुब्भवमाणा विहरंति, तंजहा-अणिहा सहा अणिहा रूवा अणिहा गंधा | अणिट्ठा रसा अणिहा फासा अणिट्ठा गती अणिट्ठा ठिती अणिढे लावन्ने अणिढे जसे कित्ती अणिढे उट्ठाणकम्मबलवीरियपुरिसक्कारपरक्कमे । असुरकुमारा दस ठाणाई पचणुब्भवमाणा विहरंति, तंजहा-इहा सद्दा NASACARRASSA 15025625645% ॥६४२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy