________________
इद्वा रूवा जाव इट्टे उट्ठाणकम्मबलवीरियपुरिसकारपरक्कमे एवं जाव थणियकुमारा॥ पुढविकाइया छहा
णाई पच्चणुभवमाणा वि०, तं०-इहाणिट्ठा फासा इट्ठाणिहा गती एवं जाव परक्कमे, एवं जाव वणस्सइकाहै इया । बेइंदिया सत्तहाणाई पञ्चणुन्भवमाणा विहरंति, तंजहा-इटाणिहा रसा सेसं जहा एगिदियाणं,
तेंदिया णं अट्ठाणाई पचणुब्भवमाणा वि०, तं०-इटाणिहा गंधा सेसं जहा दियाणं, चाउरिदिया नववाणाई पच्चणुब्भवमाणा विहरंति, तं०-इहाणिट्ठा रूवा सेसं जहा तेंदियाणं, पंचिंदियतिरिक्खजोणिया दस ठाणाई पचणुब्भवमाणा विहरंति, तंजहा-इहाणिहा सद्दा जाव परक्कमे, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा (सूत्रं ५१६)॥
'नेरइया दस ठाणाई'इत्यादि, तत्र 'अणिट्ठा गई'त्ति अप्रशस्तविहायोगतिनामोदयसम्पाद्या नरकगतिरूपा वा, | 'अणिहा ठितित्ति नरकावस्थानरूपा नरकायुष्करूपा वा 'अणि? लावन्ने त्ति लावण्यं-शरीराकृतिविशेषः 'अणि? जसोकित्ति'त्ति प्राकृतत्वादनिष्टेति द्रष्टव्यं यशसा-सर्वदिग्गामिप्रख्यातिरूपेण पराक्रमकृतेन वा सह कीर्तिः-एकदि. ग्गामिनी प्रख्यातिर्दानफलभूता वा यशःकीर्तिः, अनिष्टत्वं च तस्या दुष्प्रख्यातिरूपत्वात् , अणिढे उट्ठाणे' इत्यादि, उत्थानादयो वीर्यान्तरायक्षयोपशमादिजन्यवीर्यविशेषाः, अनिष्टत्वं च तेषां कुत्सितत्वादिति ॥ 'पुढविक्काइए'त्यादि, 'छट्ठा
णाईति पृथिवीकायिकानामेकेन्द्रियत्वेन पूर्वोक्तदशस्थानकमध्ये शब्दरूपगन्धरसा न विषय इति स्पर्शादीन्येव षट् से ६प्रत्यनुभवन्ति, 'इटाणिट्ठा फासत्ति सातासातोदयसम्भवात् शुभाशुभक्षेत्रोत्पत्तिभावाच्च, 'इहाणिट्ठा गइति यद्यपि
-व्या . १.८ Jain Education Int
For Personal & Private Use Only
A
lainelibrary.org