________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६४३॥
| तेषां स्थावरत्वेन गमनरूपा गतिर्नास्ति स्वभावतस्तथाऽपि परप्रत्यया सा भवतीति शुभाशुभत्वेनेष्टानिष्टव्यपदेशार्हा स्यात्, | अथवा यद्यपि पापरूपत्वात्तिर्यग्गतिरनिष्टैव स्यात्तथाऽपीषत्प्राग्भाराऽप्रतिष्ठानादिक्षेत्रोत्पत्तिद्वारेणेष्टानिष्टगतिस्तेषां भावनीयेति, 'एवं जाव परक्कमेति वचनादिदं दृश्यम् — 'इट्ठाणिट्ठा ठिई' सा च गतिवद्भावनीया 'इट्ठाणिट्ठे लावन्ने' | | इदं च मण्यन्धपाषाणादिषु भावनीयम् 'इट्ठाणिट्टे जसोकित्ती' इयं सत्प्रख्यात्यसत्प्रख्यातिरूपा मण्यादिष्वेवावसेयेति, | 'इट्ठाणिट्ठे उट्ठाणजाव परक्कमे' उत्थानादि च यद्यपि तेषां स्थावरत्वान्नास्ति तथाऽपि प्राग्भवानुभूतोत्थानादिसंस्कारव| शातदिष्टमनिष्टं वाऽवसेयमिति । 'बंदिया सत्तट्टाणाई' ति शब्दरूपगन्धानां तदविषयत्वात्, रसस्पर्शादिस्थानानि च | शेषाण्येकेन्द्रियाणामिवेष्टानिष्टान्यवसेयानि, गतिस्तु तेषां त्रसत्वाद्गमनरूपा द्विधाऽप्यस्ति भवगतिस्तूत्पत्तिस्थानविशेषेणे|ष्टानिष्टाऽवसेयेति ॥ अथ 'तिरियपोग्गले देवे' इत्यादिद्वारगाथोक्तार्थाभिधानायाह
देवे णं भंते ! महिडीए जाव महेसक्खे बाहिरए पोग्गले अपरियाइत्ता पभू तिरियपचयं वा तिरिय भित्तिं वा उल्लंघेत्तए वा पल्लंघेत्तए वा ?, गोयमा ! णो तिणट्टे समट्ठे । देवे णं भंते ! महिहिए जाव महे| सक्खे बाहिरए पोग्गले परियाइत्ता पभू तिरिय जाव पल्लवेत्तए वा ?, हंता पभू । सेवं भंते ! सेवं भंतेत्ति ( सूत्रं ५१७ ) । १४-५ ॥
'देवे 'मित्यादि, 'बाहिरए' त्ति भवधारणीयशरीरव्यतिरिक्तान् 'अपरियाइत्त'त्ति 'अपर्यादाय' अगृहीत्वा 'तिरि यपचयं ति तिरश्चीनं पर्वतं गच्छतो मार्गावरोधकं 'तिरियं भित्तिं वत्ति तिर्यग्भित्तिं- तिरश्चीनां प्राकारवरण्डिका
Jain Education International
For Personal & Private Use Only
१४ शतके ५ उद्देशः | नारकादीनां दशादिस्थानानुभ
वः सू ५१६ पुद्गलानादा ने पर्वताद्यलङ्घनं सू
५१७
॥६४३॥
www.jainelibrary.org