Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
पत्ता य अणिद्दिष्पत्ता य, तत्थ णं जे से इडिप्पत्ते पंचिंदियतिरिक्खजोणिए से णं अत्थेगइए अगणिकायस्स मज्झंमज्झेणं वीयीवएज्जा अत्थेगइए नो वीयीवएज्जा, जे णं वीयीवएज्जा से णं तत्थ झियाएज्जा ?, नो तिणट्ठे समट्ठे, नो खलु तत्थ सत्थं कमइ, तत्थ णं जे से अणिडिप्पत्ते पंचिंदियतिरिक्खजोणिए से णं अत्थेगतिए अगणिकायस्स मज्झंमज्झेणं वीयीवएज्जा अस्थेगतिए नो वीइवएज्जा, जे णं वीयीवएज्जा से णं तत्थ झियाएजा ?, हंता झियाएजा से तेणट्टेणं जाव नो वीयीवएज्जा, एवं मणुस्सेवि, वाणमंतरजोइसियवेमाणिए जहा असुरकुमारे (सूत्रं ५१५ ) ॥
'नेरइए ण' मित्यादि, इह च क्वचिदुद्देश कार्थसङ्ग्रहगाथा दृश्यते, सा चेयं - "नेरइय अगणिमज्झे दस ठाणा तिरिय पोग्गले देवे । पवयभित्ती उल्लंघणा य पल्लंघणा चेव ॥ १ ॥” इति, अर्थश्चास्या उद्देशकार्थावगमगम्य इति, 'नो खलु तत्थ सत्थं कमइ'त्ति विग्रहगतिसमापन्नो हि कार्म्मणशरीरत्वेन सूक्ष्मः, सूक्ष्मत्वाच्च तत्र 'शस्त्रम्' अध्यादिकं न कामति । 'तत्थ णं जे से' इत्यादि, अविग्रहगतिसमापन्न उत्पत्तिक्षेत्रोपपन्नोऽभिधीयते न तु ऋजुगतिसमापन्नः तस्येह प्रक| रणेऽनधिकृतत्वात् स चाग्निकायस्य मध्येनं न व्यतिव्रजति, नारकक्षेत्रे बादराग्निकायस्याभावात्, मनुष्यक्षेत्र एव तद्भावात् यच्चोत्तराध्ययनादिषु श्रूयते - "हुयासणे जलंतंमि दडपुबो अणेगसो ।" इत्यादि तदग्निसदृशद्रव्यान्तरापेक्षयाsवसेयं, संभवन्ति च तथाविधशक्तिमन्ति द्रव्याणि तेजोलेश्याद्रव्यवदिति ॥ असुरकुमारसूत्रे विग्रहगतिको नारकवत्, अविग्रहगतिकस्तु कोऽप्यग्नेर्मध्येन व्यतित्रजेत् यो मनुष्यलोकमागच्छति, यस्तु न तत्रागच्छति असौ न व्यतित्रजेत्,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664