________________
हंता गोयमा एसमं परिणमइ अह से वेयणिजे अनकली समयं दुक्खी वा अदुका
व्याख्या-8 अतीतानागतसूत्रयोस्त्वनन्तमित्यधीतं तयोरनन्तत्वसम्भवादिति ॥ अनन्तरं पुद्गलस्वरूपं निरूपितं, पुद्गलश्च स्कन्धोऽपि | १४ शतके प्रज्ञप्तिः भवतीति पुद्गलभेदभूतस्य स्कन्धस्य स्वरूपं निरूपयन्नाह–'एस णं भंते ! खंधे इत्यादि ॥ स्कन्धश्च स्वप्रदेशापेक्षया ६४ उद्देशः अभयदेवी-|||जीवोऽपि स्यादितीत्थमेव जीवस्वरूपं निरूपयन्नाह
जीवस्य सुया वृत्तिः२/ एस णं भंते ! जीवे तीतमणतं सासयं समयं दुक्खी समयं अदुक्खी समयं दुक्खी वा अदुक्खी वा?
| खित्वादि ॥६३९॥ पुद्धिं च करणेणं अणेगभूयं परिणामं परिणमइ अह से वेयणिजे निजिन्ने भवति तओ पच्छा एगभावे एग
सू ५११ भूए सिया ?, हंता गोयमा ! एस णं जीवे जाव एगभूए सिया, एवं पडुप्पन्नं सासयं समयं, एवं अणागयमणतं सासयं समयं (सूत्रं ५११)॥ __'एस णं भंते ! जीवे इत्यादि, 'एषः' प्रत्यक्षो जीवोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखी दुःखहेतुयोगात्
समयं चादुःखी सुखहेतुयोगाद्बभूव समयमेव च दुःखी वाऽदुःखी वा, वाशब्दयोः समुच्चर्यार्थत्वाद् दुःखी च oil सुखी च तद्धेतुयोगात्, न पुनरेकदा सुखदुःखवेदनमस्ति एकोपयोगत्वाज्जीवस्येति, एवंरूपश्च सन्नसौ स्वहेतुतः किम
नेकभावं परिणामं परिणमति पुनश्चैकभावपरिणामः स्यात् ? इति पृच्छन्नाह-'पुधिं च करणेणं अणेगभावं | अणेगभूयं परिणामं परिणमई' 'पूर्व च' एकभावपरिणामात्प्रागेव करणेन कालस्वभावादिकारणसंवलिततया ॥६३९॥ शुभाशुभकर्मबन्धहेतुभूतया क्रिययाऽनेको भावः-पर्यायो दुःखित्वादिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति | योगः 'अणेगभूयंति अनेकभावत्वादेवानेकरूपं परिणाम स्वभावं 'परिणमइत्ति अतीतकालविषयत्वादस्य 'परि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org