SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ SUSUNGUSA* एजा पच्छा सत्थेणं अक्कमेजा ?, गोयमा ! पुत्विं वा सत्थेणं अक्कमित्ता पच्छा वीइवएज्जा पुचि वा वीइवइत्ता पच्छा सत्थेणं अक्कमिजत्ति, 'चत्तारि दंडगा भाणियत्व'त्ति तत्र प्रथमदण्डक उक्तालापकत्रयात्मको देवस्य देवस्य च, द्वितीयस्त्वेवविध एव नवरं देवस्य च देव्याश्च, एवं तृतीयोऽपि नवरं देव्याश्च देवस्य च,चतुर्थोऽप्येवं नवरं देव्याश्च देव्याश्चेति,8 अत एवाह-जाव महड्डिया वेमाणिणी अप्पड्डियाए वेमाणिणीए'त्ति, मज्झमज्झेण'मित्यादि तु पूर्वोक्तानुसारेणाध्ये| यमिति ॥ अनन्तरं देववक्तव्यतोक्ता, अथैकान्तदुःखितत्वेन तद्विपर्ययभूता नारका इति तद्गतवक्तव्यतामाह रयणप्पभापुढविनेरइया णं भंते ! केरिसियं पोग्गलपरिणामं पच्चणुन्भवमाणा विहरंति ?, गोयमा ! अणिटुंजाव अमणामं एवं जाव अहेसत्तमापुढविनेरइया, एवं वेदणापरिणामं एवं जहा जीवाभिगमे वितिए नेरइयउद्देसए जाव अहेसत्तमापुढविनेरइया णं भंते ! केरिसयं परिग्गहसन्नापरिणामं पञ्चणुब्भवमाणा |विहरंति ?, गोयमा ! अणिढे जाव अमणामं । सेवं भंते ! २त्ति (सूत्रं ५०९)॥१४-३॥ 'रयणे'त्यादि, 'एवं वेयणापरिणाम'ति पुद्गलपरिणामवद् वेदनापरिणाम प्रत्यनुभवन्ति नारकाः, तत्र चैवमभि-है। लापः–रयणप्पभापुढविनेरइया णं भंते ! केरिसयं वेयणापरिणामं पच्चणुब्भवमाणा विहरंति ?, गोयमा ! अणिढं जाव अमणामं एवं जाव अहेसत्तमापुढविनेरइया' शेषसूत्रातिदेशायाह-एवं जहा जीवाभिगमे'|8 | इत्यादि, जीवाभिगमोक्तानि चैतानि विंशतिः पदानि, तद्यथा-"पोग्गलपरिणामं १ वेयणाइ २ लेसाइ ३ नामगोए य ४४। अरई ५ भए य ६ सोगे ७ खुहा ८ पिवासा य ९ वाही य १० ॥१॥ उस्सासे ११ अणुतावे १२ कोहे १३ माणे USROSAROSAROGROLORCAM Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy