________________
व्याख्या- य १४ माय १५ लोभे य १६ । चत्तारि य सन्नाओ २० नेरइयाणं परीणामे ॥२॥” इति, तत्र चाद्यपदद्वयस्याभिलापो १४ शतके प्रज्ञप्तिः दर्शित एव, शेषाणि त्वष्टादशाद्यपदद्वयाभिलापेनाध्येयानीति ॥ चतुर्दशशते तृतीयः ॥ १४-३ ॥
४ उद्देशः अभयदेवी-8
नारकपरि. या वृत्तिः द तृतीयोद्देशके नारकाणां पुद्गलपरिणाम उक्त इति, चतुर्थोद्देशकेऽपि पुद्गलपरिणामविशेष एवोच्यते इत्येवंसम्बन्ध- णामापुद्गल
रूक्षतादिसू ॥६३८॥ स्यास्येदमादिसूत्रम्
५०९-५१० __ एस णं भंते ! पोग्गले तीतमणतं सासयं समयं लुक्खी समयं अलुक्खी समयं लुक्खी वा अलुक्खी वा? पुष्विं च णं करणेणं अणेगवन्नं अणेगरूवं परिणामं परिणमति?, अह से परिणामे निजिन्ने भवति तओ पच्छा एगवन्ने एगरूवे सिया ?, हंता गोयमा ! एस णं पोग्गले तीते तं चेव जाव एगरूवे सिया ॥ एस णं
भंते ! पोग्गले पड्डप्पन्नं सासयं समयं ? एवं चेव,एवं अणागयमणतंपि ॥ एस णं भंते ! खंधे तीतमणतं ? है एवं चेव खंधेवि जहा पोग्गले (सूत्रं ५१०)॥ M 'एस णं भंते !'इत्यादि, इह पुनरुद्देशकार्थसङ्घहगाथा क्वचिद् दृश्यते, सा चेयं-"पोग्गल १ खंधे २ जीवे ३ परमाणू ४
सासए य ५ चरमे य । दुविहे खलु परिणामे अज्जीवाणं च जीवाणं ६ ॥१॥” अस्याश्चार्थ उद्देशकार्थाधिगमावगम्य ॥६३८॥ एवेति, 'पुग्गले'त्ति पुद्गलः परमाणुः स्कन्धरूपश्च 'तीतमणतं सासयं समयंति विभक्तिपरिणामादतीते अनन्ते अप-14 रिमाणत्वात् शाश्वते अक्षयत्वात् 'समये काले 'समयं लुक्खी'ति समयमेकं यावद्रूक्षस्पर्शसद्भावाद्रूक्षी, तथा
dan Education International
For Personal & Private Use Only
www.jainelibrary.org