Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६३७॥
'अस्थि 'मित्यादि, 'सक्कारेइ व'त्ति सत्कारो - विनयार्हेषु वन्दनादिनाऽsदरकरणं प्रवरवस्त्रादिदानं वा 'सत्कारो | पवरवत्थमाईहिं' इति वचनात् 'सम्माणेइ व'त्ति सन्मानः - तथाविधप्रतिपत्तिकरणं 'किइकम्मेइ व'त्ति कृतिकर्म्म - वन्दनं कार्यकरणं वा 'अन्भुट्ठाणे वत्ति अभ्युत्थानं - गौरवार्हदर्शने विष्टरत्यागः 'अंजलिपग्गहेइ व'त्ति अञ्जलिप्रग्रहः - अञ्जलिकरणम् ' आसणाभिग्गहेइ वत्ति आसनाभिग्रहः तिष्ठत एव गौरव्यस्यासनानयनपूर्वकमुपविशतेति भणनं 'आसणाणुप्पयाणेइ वत्ति आसनानुप्रदानं - गौरव्यमाश्रित्यासनस्य स्थानान्तरसञ्चारणं 'इंतस्स पच्चुग्गच्छणयत्ति आगच्छतो गौरव्यस्याभिमुखगमनं 'ठियस्स पज्जुवासणयत्ति तिष्ठतो गौरव्यस्य सेवेति 'गच्छंतस्स पडिसं| साहणय'त्ति गच्छतोऽनुत्रजनमिति, अयं च विनयो नारकाणां नास्ति, सततं दुःस्थत्वादिति ॥ पूर्व विनय उक्तः, अथ तद्विपर्ययभूताविनयविशेषं देवानां परस्परेण प्रतिपादयन्नाह - 'अप्पडिए ण' मित्यादि, 'एवं एएणं अभिलावेण मित्यादौ 'आइहिउद्देसए' त्ति दशमशतस्य तृतीयोद्देशके 'निरवसेसं' ति समस्तं प्रथमं दण्डकसूत्रं वाच्यं, तत्र चाल्पर्द्धिक - | महर्द्धिकालापकः समर्द्धिकालापकश्चेत्यालापकद्वयं साक्षादेव दर्शितं केवलं समर्द्धिकालापकस्यान्तेऽयं सूत्रशेषो दृश्यः| 'गोयमा ! पुत्रिं सत्थेणं अक्कमित्ता पच्छा वीईवएजा नो पुत्रिं वीईवइत्ता पच्छा सत्थेणं अक्कमिज्जत्ति, तृतीयस्तु महर्द्धिकाल्पर्द्धिकालापक एवं - 'महड्डिए णं भंते ! देवे अप्पट्टियस्स देवस्स मज्झमज्झेणं वीइवएज्जा ?, हंता वीइवएज्जा, से णं भंते ! किं सत्थेणं अक्कमित्ता पभू अणक्कमित्ता पभू?' शस्त्रेण हत्वाऽहत्वा वेत्यर्थः, 'गोयमा ! अक्कमित्तावि पभू अणकमित्तावि पभू, से णं भंते । किं पुष्टिं सत्थेणं अक्कमित्ता पच्छा वीइवएजा पुत्रिं वीहव
Jain Education International
For Personal & Private Use Only
१४ शतके ३ उद्देशः नारकादीनां सत्कारा दि देवानां मध्येन ग
तिः सू
५०७-५०८
॥६३७॥
www.jainelibrary.org

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664