Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 621
________________ वीकायिकादीनामधिकृतव्यतिकरस्यासम्भवाद् देवानामेव च संभवाद्देवदण्डकोऽत्र व्यतिकरे भणितव्य इति ॥ प्राग देवानाश्रित्य मध्यगमनलक्षणो दुर्विनय उक्तः, अथ नैरयिकादीनाश्रित्य विनयविशेषानाह__ अत्थि णं भंते ! नेरइयाणं सकारेति वा सम्माणेति वा किइकम्मेइ वा अन्भुट्ठाणेइ वा अंजलिपग्गहेति |वा आसणाभिग्गहेति वा आसणाणुप्पदाणेति वा इंतस्स पचुग्गच्छणया ठियस्स पञ्जुवासणया गच्छंतस्स |पडिसंसाहणया ?, नो तिणढे समढे । अस्थि णं भंते ! असुरकुमाराणं सकारेति वा सम्माणेति वा जाव पडिसंसाहणया वा ?, हंता अत्थि, एवं जाव थणियकुमाराणं, पुढविकाइयाणं जाव चउरिदियाणं एएसिं जहा नेरइयाणं, अत्थि णं भंते ! पंचिंदियतिरिक्खजोणियाणं सक्कारेइ वा जाव पडिसंसाहणया?, हंता 5 अत्थि, नो चेव णं आसणाभिग्गहेइ वा आसणाणुप्पयाणेइ वा, मणुस्साणं जाव वेमाणियाणं जहा असु-18 रकुमाराणं॥ (सूत्रं५०७) अप्पड्डीए णं भंते! देवे महड्डियरस देवस्स मज्झमज्झेणं वीइवएज्जा?,नोतिणढे समढे, समिडीए णं भंते ! देवे समड्डियस्स देवस्स मज्झमज्झेणं वीइवएज्जा,णो इणमढे समढे, पमत्तं पुण वीइवएज्जा, सेणंभंते ! किं सत्थेणं अवक्कमित्ता पभू अणकमित्ता पभू ?, गोयमा ! अवक्कमित्तापभू नो अणक्कमित्ता पभू, | ||से गंभंते ! किं पुविं सत्थेणं अक्कमित्ता पच्छा वीयीवएजा पुचि वीईव०पच्छा सत्थेणं अकमज्जा ?, एवं एएणं * अभिलावेणं जहा दसमसए आइड्डीउद्देसए तहेव निरवसेसं चत्तारि दंडगा भाणियवा जाव महड्डिया || वेमाणिणी अप्पड्डियाए वेमाणिणीए (सूत्रं ५०८)॥ AASAASASAASAASAASAASAASARAG व्या . १. ७ Jain Education For Personal & Private Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664