SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ वीकायिकादीनामधिकृतव्यतिकरस्यासम्भवाद् देवानामेव च संभवाद्देवदण्डकोऽत्र व्यतिकरे भणितव्य इति ॥ प्राग देवानाश्रित्य मध्यगमनलक्षणो दुर्विनय उक्तः, अथ नैरयिकादीनाश्रित्य विनयविशेषानाह__ अत्थि णं भंते ! नेरइयाणं सकारेति वा सम्माणेति वा किइकम्मेइ वा अन्भुट्ठाणेइ वा अंजलिपग्गहेति |वा आसणाभिग्गहेति वा आसणाणुप्पदाणेति वा इंतस्स पचुग्गच्छणया ठियस्स पञ्जुवासणया गच्छंतस्स |पडिसंसाहणया ?, नो तिणढे समढे । अस्थि णं भंते ! असुरकुमाराणं सकारेति वा सम्माणेति वा जाव पडिसंसाहणया वा ?, हंता अत्थि, एवं जाव थणियकुमाराणं, पुढविकाइयाणं जाव चउरिदियाणं एएसिं जहा नेरइयाणं, अत्थि णं भंते ! पंचिंदियतिरिक्खजोणियाणं सक्कारेइ वा जाव पडिसंसाहणया?, हंता 5 अत्थि, नो चेव णं आसणाभिग्गहेइ वा आसणाणुप्पयाणेइ वा, मणुस्साणं जाव वेमाणियाणं जहा असु-18 रकुमाराणं॥ (सूत्रं५०७) अप्पड्डीए णं भंते! देवे महड्डियरस देवस्स मज्झमज्झेणं वीइवएज्जा?,नोतिणढे समढे, समिडीए णं भंते ! देवे समड्डियस्स देवस्स मज्झमज्झेणं वीइवएज्जा,णो इणमढे समढे, पमत्तं पुण वीइवएज्जा, सेणंभंते ! किं सत्थेणं अवक्कमित्ता पभू अणकमित्ता पभू ?, गोयमा ! अवक्कमित्तापभू नो अणक्कमित्ता पभू, | ||से गंभंते ! किं पुविं सत्थेणं अक्कमित्ता पच्छा वीयीवएजा पुचि वीईव०पच्छा सत्थेणं अकमज्जा ?, एवं एएणं * अभिलावेणं जहा दसमसए आइड्डीउद्देसए तहेव निरवसेसं चत्तारि दंडगा भाणियवा जाव महड्डिया || वेमाणिणी अप्पड्डियाए वेमाणिणीए (सूत्रं ५०८)॥ AASAASASAASAASAASAASAASARAG व्या . १. ७ Jain Education For Personal & Private Use Only ainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy