SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६३६॥ द्वितीयोदेशके देवव्यतिकर उक्तः, तृतीयेऽपि स एवोच्यते इत्येवं सम्बद्धस्यास्येदमादिसूत्रम् - देवे णं भंते! महाकाए महासरीरे अणगारस्स भावियप्पणो मज्झमज्झेणं वीवएजा ?, गोयमा ! अत्थे| गइए वीइवएजा अत्थेगतिए नो वीइवएज्जा, से केणद्वेणं भंते ! एवं बुच्चइ अत्थेगतिए वीइवएज्जा अत्थेगतिए नो वीइवएज्जा ?, गोयमा ! दुविहा देवा पण्णत्ता, तंजहा - मायीमिच्छादिट्ठीउववन्नगा य अमायीसम्मदिट्ठीउ - | ववन्नगा य, तत्थ णं जे से मायी मिच्छद्दिट्ठी उववन्नए देवे से णं अणगारं भावियप्पाणं पासइ २ नो वंदति नो नम॑सति नो सकारेति नो कल्लाणं मंगलं देवयं चेइयं जाव पज्जुवासति, से णं अणगारस्स भावियप्पणो | मज्झंमज्झेणं वीइवएज्जा, तत्थ णं जे से अमायी सम्मद्दिट्टिउववन्नए देवे से णं अणगारं भावियप्पाणं पासइ | पासित्ता वंदति नम॑सति जाव पज्जुवासति, से णं अणगारस्स भावियप्पणो मज्झंमज्झेणं नो वीयीवएज्जा, से तेण० गोयमा ! एवं बुच्चइ जाव नो वीइवएज्जा । असुरकुमारे णं भंते! महाकाये महासरीरे एवं चेव | एवं देवदंडओ भाणियवो जाव वेमाणिए (सूत्रं ५०६ ) ॥ 'देवे ण'मित्यादि, इह च क्वचिदियं द्वारगाथा दृश्यते - " महकाए सक्कारे सत्थेणं वीईवयंति देवा उ । वासं चैव य | ठाणा नेरइयाणं तु परिणामे ॥ १ ॥ " इति अस्याश्चार्थ उद्देशकार्थाधिगमावगम्य एवेति । 'महाकाय'त्ति महान् - बृहन् | प्रशस्तो वा कायो- निकायो यस्य स महाकायः, 'महासरीरे' ति बृहत्तनुः । 'एवं देवदंडओ भाणियवो' त्ति नारक पृथि Jain Education International For Personal & Private Use Only १४ शतके २ उद्देशः ईशानस्य त मस्करण सू ५०५ अनगारम ध्येन गतिः सू ५०६ ॥६३६॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy