Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
शकः कथं तदानीं प्रकरोति ?, वृष्टिकायमिति प्रकृतम् । असुरकुमारसूत्रे 'किं पत्तियणति किं प्रत्यय-कारणेमाश्रित्येत्यर्थः 'जम्मणमहिमासुवत्ति जन्ममहिमासु जन्मोत्सवान् निमित्तीकृत्येत्यर्थः॥ देवक्रियाऽधिकारादिदमपरमाह
जाहे णं भंते ! ईसाणे देविंदे देवराया तमुक्कायं काउकामे भवति से कहमियाणि पकरेति ?, गोयमा ! ताहे चेवणं से ईसाणे देविंदे देवराया अम्भितरपरिसए देवे सद्दावेति, तए णं ते अम्भितरपरिसगा देवा सद्दाविया समाणा एवं जहेव सक्कस्स जाव तए णं ते आभिओगिया देवा सद्दाविया समाणा तमुक्काइए देवे सद्दावेंति, तए णं ते तमुक्काइया देवा सद्दाविया समाणा तमुक्कायं पकरेंति, एवं खलु गोयमा ! ईसाणे देविंदे देवराया तमुक्कायं पकरेति ॥ अस्थि णं भंते ! असुरकुमारावि देवा तमुक्कायं पकरेंति ?, हंता अस्थि । किं पत्तियन्नं भंते ! असुरकुमारा देवा तमुक्कायं पकरेंति ?, गोयमा! किड्डारतिपत्तियं वा पडिणीयविमोहणट्ठयाए वा गुत्तीसंरक्खणहेउं वा अप्पणो वा सरीरपच्छायणट्ठयाए, एवं खलु गोयमा ! असुरकुमारावि देवा तमुक्कायं पकरेंति एवं जाव वेमाणिया। सेवं भंते २ त्ति जाव विहरइ (सूत्रं ५०५)॥१४-२॥
'जाहे णमित्यादि, 'तमुक्काए'त्ति तमस्कायकारिणः 'किड्डारइपत्तिय'ति क्रीडारूपा रतिः क्रीडारतिः अथवा क्रीडा | च-खेलनं रतिश्च-निधुवनं क्रीडारती सैव ते एव वा प्रत्ययः-कारणं यत्र तत् क्रीडारतिप्रत्ययं 'गुत्तीसंरक्खणहे व'त्ति गोपनीयद्रव्यसंरक्षणहेतोर्वेति ॥ चतुर्दशशते द्वितीयः॥१४-२॥
Jain Education in
For Personal & Private Use Only
Haryainelibrary.org

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664