Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
असुरकुमारा देवा वुट्टिकायं पकरेंति ?, गोयमा ! जे इमे अरहंता भगवंता एएसि णं जम्मणमहिमासु वा निक्खमणमहिमासु वा णाणुप्पायमहिमासु वा परिनिवाणमहिमासु वा एवं खलु गोयमा ! असुरकुमारावि देवा बुट्ठिकार्य पकरेंति, एवं नागकुमारावि एवं जाव थणियकुमारा वाणमंतरजोइसियवेमाणिय एवं चेव (सूत्रं ५०४ ) ॥
'कतिवि ण' मित्यादि, 'उन्मादः' उन्मत्तता विविक्त चेतनाभ्रंश इत्यर्थः 'जक्खाएसे य'त्ति यक्षो - देवस्तेनावेश:प्राणिनोऽधिष्ठानं यक्षावेशः, 'मोहणिज्जस्से' त्यादि तत्र मोहनीयं - मिथ्यात्वमोहनीयं तस्योदयादुन्मादो भवति यतस्त| दुदयवत्र्त्ती जन्तुरतत्त्वं तत्त्वं मन्यते तत्त्वमपि चातत्त्वं चारित्रमोहनीयं वा यतस्तदुदये जानन्नपि विषयादीनां स्वरूप - मजानन्निव वर्त्तते, अथवा चारित्रमोहनीयस्यैव विशेषो वेदाख्यो मोहनीयं यतस्तदुदयविशेषेऽप्युन्मत्त एव भवति, | यदाह - " चिंतेइ १ दडुमिच्छइ २ दीहं नीससइ ३ तह जरे ४ दाहे ५ । भत्तअरोअग ६ मुच्छा ७ उम्माय ८ न याई ९ मरणं १० ॥ १ ॥” इति । [ चिन्तयति द्रष्टुमिच्छति दीर्घ निःश्वसिति तथा ज्वरो दाहः । भक्तारोचकत्वं मूर्च्छा उन्मादो न जानाति मरणं च ॥ ] एतयोश्चोन्मादत्वे समानेऽपि विशेषं दर्शयन्नाह - 'तत्थ ण' मित्यादि तत्र तयोर्मध्ये 'सुहवेयणतराए चेव' त्ति अतिशयेन सुखेन - मोहजन्योन्मादापेक्षयाऽक्लेशेन वेदनं - अनुभवनं यस्यासौ सुख| वेदनतरः स एव सुखवेदनतरकः, चैवशब्दः स्वरूपावधारणे, 'सुहविमोयणतराए चेव'त्ति अतिशयेन सुखेन विमोचनं| वियोजनं यस्मादसौ सुखविमोचनतरः, कप्रत्ययस्तथैव । 'तत्थ ण' मित्यादि, मोहजन्योन्माद इतरापेक्षया दुःखवेदनतरो
Jain Educational
For Personal & Private Use Only
jainelibrary.org

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664