Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्या- भवत्यनन्तसंसारकारणत्वात् , संसारस्य च दुःखवेदनस्वभावत्वात् , इतरस्तु सुखक्दनतर एक, एकभर्विकत्वादिति, १४ शतके प्रज्ञप्तिः तथा मोहजोन्माद इतरापेक्षया दुःखविमोचनतरो भवति, विद्यामन्त्रतन्त्रदेवानुग्रहवतामपि वर्तिकानों तस्यसिध्यि- २ उद्देशः अभयदेवी
तयक्षावेशमो या वृत्तिः२ धात्वात, इतरस्तु सुखविमोचनतर एव भवति यन्त्रमात्रेणापि तस्य निग्रहीतुं शक्यत्वादिति, आह च-"सर्वज्ञमन्त्रवा
होन्मादौ द्यपि यस्य न सर्वस्य निग्रहे शक्तः । मिथ्यामोहोन्मादः स केन किल कथ्यतां तुल्यः॥१॥” इदं च द्वयमपि चतुर्विंश
| सू ५०३ ॥६३५॥ तिदण्डके योजयन्नाह-'नेरइयाण'मित्यादि, 'पुढविक्काइयाण'मित्यादौ यदुक्तं 'जहा नेरइयाण'ति तेन 'देवै वा से जिनजन्मा.
असुभे पोग्गले पक्खिवेज्जा'इत्येतद् यक्षावेशे पृथिव्यादिसूत्रेषु अध्यापितं, 'वाणमंतरे'त्यादौ तु यदुक्तं 'जहा असुर- दौ वृष्टिः कुमाराणं'ति तेन यक्षावेश एव व्यन्तरादिसूत्रेषु "देवे वा से महड्डियतराए'इत्येतदध्यापितं, मोहोन्मादालापकस्तु
सू ५०४ सर्वसूत्रेषु समान इति ॥ अनन्तरं वैमानिकदेवानां मोहनीयोन्मादलक्षणः क्रियाविशेष उक्तः, अथ वृष्टिकायकरणरूपं तमेव देवेन्द्रादिदेवानां दर्शयन् प्रस्तावनापूर्वकमाह-'अत्थि ण'मित्यादि, 'अस्थिति अस्त्येतत् 'पज्जन्नेत्ति पर्जन्यः 'कालवासित्तिकाले-प्रावृषि वर्षतीत्येवंशीलः कालवर्षी, अथवा कालश्चासौ वर्षी चेति कालवर्षी, 'वृष्टिकार्य' प्रवर्षणतो जल| समूहं प्रकरोति प्रवर्षतीत्यर्थः, इह स्थाने शक्रोऽपि तं प्रकरोतीति दृश्य, तत्र च पर्जन्यस्य प्रवर्षणक्रियायां तत्स्वाभाव्यतालक्षणो विधिः प्रतीत एव, शक्रप्रवर्षणक्रियाविधिस्त्वप्रतीत इति तं दर्शयन्नाह-जाहे'इत्यादि, अथवा पर्जन्य इन्द्र एवो
!॥६३५॥ च्यते, स च कालवर्षी काले-जिनजन्मादिमहादौ वर्षतीतिकृत्वा, 'जाहे गति यदा 'से कहमियाणि पकरेईत्ति स
VASTUSASISWISSHAUS
Join Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664