SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ व्याख्या- भवत्यनन्तसंसारकारणत्वात् , संसारस्य च दुःखवेदनस्वभावत्वात् , इतरस्तु सुखक्दनतर एक, एकभर्विकत्वादिति, १४ शतके प्रज्ञप्तिः तथा मोहजोन्माद इतरापेक्षया दुःखविमोचनतरो भवति, विद्यामन्त्रतन्त्रदेवानुग्रहवतामपि वर्तिकानों तस्यसिध्यि- २ उद्देशः अभयदेवी तयक्षावेशमो या वृत्तिः२ धात्वात, इतरस्तु सुखविमोचनतर एव भवति यन्त्रमात्रेणापि तस्य निग्रहीतुं शक्यत्वादिति, आह च-"सर्वज्ञमन्त्रवा होन्मादौ द्यपि यस्य न सर्वस्य निग्रहे शक्तः । मिथ्यामोहोन्मादः स केन किल कथ्यतां तुल्यः॥१॥” इदं च द्वयमपि चतुर्विंश | सू ५०३ ॥६३५॥ तिदण्डके योजयन्नाह-'नेरइयाण'मित्यादि, 'पुढविक्काइयाण'मित्यादौ यदुक्तं 'जहा नेरइयाण'ति तेन 'देवै वा से जिनजन्मा. असुभे पोग्गले पक्खिवेज्जा'इत्येतद् यक्षावेशे पृथिव्यादिसूत्रेषु अध्यापितं, 'वाणमंतरे'त्यादौ तु यदुक्तं 'जहा असुर- दौ वृष्टिः कुमाराणं'ति तेन यक्षावेश एव व्यन्तरादिसूत्रेषु "देवे वा से महड्डियतराए'इत्येतदध्यापितं, मोहोन्मादालापकस्तु सू ५०४ सर्वसूत्रेषु समान इति ॥ अनन्तरं वैमानिकदेवानां मोहनीयोन्मादलक्षणः क्रियाविशेष उक्तः, अथ वृष्टिकायकरणरूपं तमेव देवेन्द्रादिदेवानां दर्शयन् प्रस्तावनापूर्वकमाह-'अत्थि ण'मित्यादि, 'अस्थिति अस्त्येतत् 'पज्जन्नेत्ति पर्जन्यः 'कालवासित्तिकाले-प्रावृषि वर्षतीत्येवंशीलः कालवर्षी, अथवा कालश्चासौ वर्षी चेति कालवर्षी, 'वृष्टिकार्य' प्रवर्षणतो जल| समूहं प्रकरोति प्रवर्षतीत्यर्थः, इह स्थाने शक्रोऽपि तं प्रकरोतीति दृश्य, तत्र च पर्जन्यस्य प्रवर्षणक्रियायां तत्स्वाभाव्यतालक्षणो विधिः प्रतीत एव, शक्रप्रवर्षणक्रियाविधिस्त्वप्रतीत इति तं दर्शयन्नाह-जाहे'इत्यादि, अथवा पर्जन्य इन्द्र एवो !॥६३५॥ च्यते, स च कालवर्षी काले-जिनजन्मादिमहादौ वर्षतीतिकृत्वा, 'जाहे गति यदा 'से कहमियाणि पकरेईत्ति स VASTUSASISWISSHAUS Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy