Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६३३॥
Jain Education
णुववन्नग'त्ति अनन्तरं - अव्यधानं परम्परं च द्वित्रादिसमय रूपमविद्यमानं उत्पन्नं-उत्पादो येषां ते तथा एते च विग्र| हगतिकाः, विग्रहगतौ हि द्विविधस्याप्युत्पादस्याविद्यमानत्वादिति ॥ अथानन्तरोपपन्नादीनाश्रित्यायुर्बन्धमभिधातुमाह'अणंतरे'त्यादि, इह चानन्तरोपपन्नानामनन्तरपरम्परानुपपद्मानां च चतुर्विधस्याप्यायुषः प्रतिषेधोऽध्येतव्यः, तस्यामवस्थायां तथाविधाध्यवसायस्थानाभावेन सर्वजीवानामायुषो बन्धाभावात्, स्वायुषस्त्रिभागादौ च शेषे बन्धसद्भावात्, परम्परोपपन्नकास्तु स्वायुषः षण्मासे शेषे मतान्तरेणोत्कर्षतः षण्मासे जघन्यतश्चान्तर्मुहूर्त्ते शेषे भवप्रत्ययात्तिर्यग्मनुष्यायुषी एव कुर्वन्ति नेतरे इति, 'एवं जाय वेमाणिय' ति अनेनो कालापकत्रययुक्तश्चतुर्विंशतिदण्डकोऽभ्येतन्य इति सूचितं यश्चात्र विशेषस्तं दर्शयितुमाह- 'नवरं पंचिदिए' त्यादि ॥ अथानन्तरनिर्गतत्वादिनाऽपरं दण्डकमाह'नेरइया ण'मित्यादि, तत्र निश्चितं स्थानान्तरप्राप्त्या गतं गमनं निर्गतं अनन्तरं समयादिना निर्व्यवधानं निर्गतं येषां | तेऽनन्तरनिर्गतास्ते च येषां नरकादुद्वृत्तानां स्थानान्तरं प्राप्तानां प्रथमः समयो वर्त्तते, तथा परम्परेण - समयपरम्परया निर्गतं येषां ते तथा, ते च येषां नरकादुद्वृत्तानामुत्पत्तिस्थानप्राप्तानां त्यादयः समयाः, अनन्तरपरम्परानिर्गतास्तु ये | नरकादुद्वृत्ताः सन्तो विग्रहगतौ वर्त्तन्ते न तावदुत्पाद क्षेत्रमासादयन्ति तेषामनन्तरभावेन परम्परभावेन चोत्पादक्षेत्राप्राप्तत्वेन निश्चयेनानिर्गतत्वादिति ॥ अथानन्तरनिर्गतादीनाश्रित्यायुर्बन्धमभिधातुमाह- 'अणंतरे' त्यादि, इह च पर|म्परानिर्गता नारकाः सर्वाण्यायूंषि बध्नन्ति यतस्ते मनुष्याः पञ्चेन्द्रियतिर्यञ्च एव च भवन्ति, ते च सर्वायुर्बन्धका | एवेति, एवं सर्वेऽपि परम्परनिर्गता वैक्रियजन्मान', औदारिकजन्मानोऽप्युद्वृत्ताः केचिन्मनुष्यपञ्चेन्द्रियतिर्यञ्चो भवन्त्य
For Personal & Private Use Only
१४ शतके १ उद्देशः अनन्तराद्युपपन्नायुः
करणादि
सू ५०२
॥६३३॥
5ainelibrary.org

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664