Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
| १४ शतके १ उद्देशः परावासा| प्राप्तगतिः शीघ्रागतिः सूप सू ५०१
व्याख्या-15 नेरइया णं एगसमएण वा दुसमएण वा तिसमएण वा विग्गहेणं उववजंति, नेरइयाणं गोयमा ! तहा सीहा प्रज्ञप्तिः । गती तहा सीहे गतिविसए पण्णत्ते एवं जाव वेमाणियाणं, नवरं एगिदियाणं चउसमइए विग्गहे भाणियो।। अभयदेवी- सेसं तं चेव सूत्रं ५०१)॥ या वृत्तिः |
| 'चरउम्माद सरीरे'इत्यादि, तत्र 'चर'त्ति सूचामात्रत्वादस्य चरमशब्दोपलक्षितोऽपि चरमः प्रथम उद्देशकः, 'उम्मा॥६३०॥ यत्ति उन्मादार्थाभिधायकत्वादुन्मादो द्वितीयः, 'सरीरे'त्ति शरीरशब्दोपलक्षितत्वाच्छरीरस्तृतीयः, 'पुग्गल'त्ति पुद्गलार्था-
| भिधायकत्वात्पुद्गलश्चतुर्थः, 'अगणीति अग्निशब्दोपलक्षितत्वादग्निः पञ्चमः,किमाहारेत्ति किमाहारा इत्येवंविधप्रश्नोपल
क्षितत्वात्किमाहारः षष्ठः, 'संसिह'त्ति'चिरसंसिट्ठोऽसि गोयम'त्ति इत्यत्र पदे यः संश्लिष्टशब्दस्तदुपलक्षितत्वात् संश्लिष्टो| देशकः सप्तमः, 'अंतरे'त्ति पृथिवीनामन्तराभिधायकत्वादन्तरोद्देशकोऽष्टमः, 'अणगारे'त्ति अणगारेति पूर्वपदत्वादनगारोद्देशको नवमः, 'केवलि'त्ति केवलीति प्रथमपदत्वात्केवली दशमोद्देशक इति ॥ तत्र प्रथमोद्देशके किञ्चिल्लिख्यते-'चरमं
देवावासं वीतिकते परमं देवावासं असंपत्ते'त्ति, 'चरमम्' अर्वाग्भागवतिनं स्थित्यादिभिः 'देवावासं' सौधर्मादिदेहै वलोकं 'व्यतिक्रान्तः' लवितस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षया 'परमं' परभागवत्तिनं स्थित्यादिभिरेव 'देवावासं| | सनत्कुमारादिदेवलोकं 'असम्प्राप्तः' तदुपपातहेतुभूतलेश्यापरिणामापेक्षयैव, इदमुक्तं भवति-प्रशस्तेष्वध्यवसायस्थानेघूत्तरोत्तरेषु वर्तमान आराद्भागस्थितसौधर्मादिगतदेवस्थित्यादिबन्धयोग्यतामतिक्रान्तः परभागवर्तिसनत्कुमारादिगतदेवस्थित्यादिबन्धयोग्यतां चाप्राप्तः 'एत्थ णं अंतर'त्ति इहावसरे 'कालं करेज'त्ति म्रियते यस्तस्य क्वोत्पादः ? इति
॥६३०॥
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664