SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ | १४ शतके १ उद्देशः परावासा| प्राप्तगतिः शीघ्रागतिः सूप सू ५०१ व्याख्या-15 नेरइया णं एगसमएण वा दुसमएण वा तिसमएण वा विग्गहेणं उववजंति, नेरइयाणं गोयमा ! तहा सीहा प्रज्ञप्तिः । गती तहा सीहे गतिविसए पण्णत्ते एवं जाव वेमाणियाणं, नवरं एगिदियाणं चउसमइए विग्गहे भाणियो।। अभयदेवी- सेसं तं चेव सूत्रं ५०१)॥ या वृत्तिः | | 'चरउम्माद सरीरे'इत्यादि, तत्र 'चर'त्ति सूचामात्रत्वादस्य चरमशब्दोपलक्षितोऽपि चरमः प्रथम उद्देशकः, 'उम्मा॥६३०॥ यत्ति उन्मादार्थाभिधायकत्वादुन्मादो द्वितीयः, 'सरीरे'त्ति शरीरशब्दोपलक्षितत्वाच्छरीरस्तृतीयः, 'पुग्गल'त्ति पुद्गलार्था- | भिधायकत्वात्पुद्गलश्चतुर्थः, 'अगणीति अग्निशब्दोपलक्षितत्वादग्निः पञ्चमः,किमाहारेत्ति किमाहारा इत्येवंविधप्रश्नोपल क्षितत्वात्किमाहारः षष्ठः, 'संसिह'त्ति'चिरसंसिट्ठोऽसि गोयम'त्ति इत्यत्र पदे यः संश्लिष्टशब्दस्तदुपलक्षितत्वात् संश्लिष्टो| देशकः सप्तमः, 'अंतरे'त्ति पृथिवीनामन्तराभिधायकत्वादन्तरोद्देशकोऽष्टमः, 'अणगारे'त्ति अणगारेति पूर्वपदत्वादनगारोद्देशको नवमः, 'केवलि'त्ति केवलीति प्रथमपदत्वात्केवली दशमोद्देशक इति ॥ तत्र प्रथमोद्देशके किञ्चिल्लिख्यते-'चरमं देवावासं वीतिकते परमं देवावासं असंपत्ते'त्ति, 'चरमम्' अर्वाग्भागवतिनं स्थित्यादिभिः 'देवावासं' सौधर्मादिदेहै वलोकं 'व्यतिक्रान्तः' लवितस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षया 'परमं' परभागवत्तिनं स्थित्यादिभिरेव 'देवावासं| | सनत्कुमारादिदेवलोकं 'असम्प्राप्तः' तदुपपातहेतुभूतलेश्यापरिणामापेक्षयैव, इदमुक्तं भवति-प्रशस्तेष्वध्यवसायस्थानेघूत्तरोत्तरेषु वर्तमान आराद्भागस्थितसौधर्मादिगतदेवस्थित्यादिबन्धयोग्यतामतिक्रान्तः परभागवर्तिसनत्कुमारादिगतदेवस्थित्यादिबन्धयोग्यतां चाप्राप्तः 'एत्थ णं अंतर'त्ति इहावसरे 'कालं करेज'त्ति म्रियते यस्तस्य क्वोत्पादः ? इति ॥६३०॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy