________________
संखेजा कण्हपक्खिया उव०, एवं सुक्कपक्खियावि, एवं सन्नी एवं असन्नीवि एवं भवसिद्धीया एवं अभवसिद्धिया आभिणियोहियना० सुयना. ओहिना० मइअन्नाणी सुयअन्नाणी विभंगना० चक्खुदंसणी ण | उवव० जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसे० संखे० अचक्खुदंसणी उवव० एवं ओहिदंसणीवि आहारसन्नोवउत्तावि जाव परिग्गहसन्नोवउ. इत्थीवेयगा न उव. पुरिसवेयगावि न उव० जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा नपुंसगवेदगा उवव० एवं कोहकसाईजाव लोभ० सोइंदियउवउत्ता न उवव० एवं जाव फासिंदिओवउत्ता न उवव० जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा नोइंदि
ओवउत्ता उववजंति मणजोगीण उववजंति एवं वइजोगीवि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं * संखेज्जा कायजोगी उववजंति एवं सागारोवउत्तावि एवं अणागारोवउत्तावि ॥ इमीसे णं भंते ! रयणप्प-| |भाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएम एगसमएणं केवइया नेरइया उववइंति ? केवतिया काउलेस्सा उववटुंति ? जाव केवतिया अणागारोवउत्ता उबटुंति ?, गोयमा! इमीसेणं रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेन्जवित्थडेसु नरएसु एगसमएणं जहन्नेणं एक्को वादोवा तिन्नि वा उक्कोसेणं संखेज्जा नेरइया उववति, एवं जाव सन्नी, असन्नी ण उबटुंति, जहन्नेणं एको वा दो वा |तिन्नि वा उक्कोसेणं संखेजा भवसिद्धीया उबटुंति एवं जाव सुयअन्नाणी विभंगनाणी ण उववहृति, चक्खु|दसणी ण उच्चसृति, जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा अचक्खुदंसणी उवदंति, एवं जाव
Jain Education
NEnal
For Personal & Private Use Only
w.jainelibrary.org