________________
HRKS
व्याख्याअथैकादशं शतकम् ॥
११ शतके प्रज्ञप्तिः
उत्पलोपअभयदेवी
पातादि या वृत्तिः२॥ व्याख्यातं दशमं शतं, अथैकादशं व्याख्यायते, अस्य चायमभिसम्बन्धः-अनन्तरशतस्यान्तेऽन्तरद्वीपा उक्तास्ते च
सू४०९ वनस्पतिबहुला इति वनस्पतिविशेषप्रभृतिपदार्थस्वरूपप्रतिपादनायैकादशं शतं भवतीत्येवंसम्बद्धस्यास्योद्देशकार्थसङ्ग्रहगाथा॥५०८॥
| उप्पल १ सालु २ पलासे ३ कुंभी ४ नाली य ५ पउम ६ कन्नी ७ य । नलिणसिव ९ लोग १० काला ११लंभिय १२ दस दो य एक्कारे ॥१॥ उववाओ १ परिमाणं २ अवहारु ३ चत्त ४ बंध ५ वेदे ६ य । उदए ७.5 उदीरणाए ८ लेसा ९दिट्ठी १० य नाणे ११ य ॥१॥जोगु १२ वओगे १३ वन्न १४ रसमाई १५ ऊसासगे |१६ य आहारे १७ । विरई १८ किरिया १९ बंधे २० सन्न २१ कसायि २२ त्थि २३ बंधे २४ य ॥२॥
सन्नि २५ दिय २६ अणुबंधे २७ संवेहा २८ हार २९ ठिइ ३० समुग्घाए ३१ । चयणं ३२ मूलादीसु य उववाओ ३३ सबजीवाणं ॥३॥ तेणं कालेणं तेणं समएणं रायगिहे जाव पजवासमाणे एवं वयासी-उप्पल | भंते ! एगपत्तए किं एगजीवे अणेगजीवे ?, गोयमा! एगजीवे नो अणेगजीवे, तेण परं जे अन्ने जीवा उवव- ॥५०८। जति ते.णं णो एगजीवा अणगेजीवा। तेणं भंते ! जीवा कओहिंतो उववजंति ? किं नेरइएहिंतो उववज्जति || तिरि० मणु देवेहिंतो उववजंति , गोयमा! नो नेरतिएहितोउववज्जति तिरिक्खजोणिएहितोवि उववजन्ति
24-6
dain Education International
For Personal & Private Use Only
www.jainelibrary.org