SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ HRKS व्याख्याअथैकादशं शतकम् ॥ ११ शतके प्रज्ञप्तिः उत्पलोपअभयदेवी पातादि या वृत्तिः२॥ व्याख्यातं दशमं शतं, अथैकादशं व्याख्यायते, अस्य चायमभिसम्बन्धः-अनन्तरशतस्यान्तेऽन्तरद्वीपा उक्तास्ते च सू४०९ वनस्पतिबहुला इति वनस्पतिविशेषप्रभृतिपदार्थस्वरूपप्रतिपादनायैकादशं शतं भवतीत्येवंसम्बद्धस्यास्योद्देशकार्थसङ्ग्रहगाथा॥५०८॥ | उप्पल १ सालु २ पलासे ३ कुंभी ४ नाली य ५ पउम ६ कन्नी ७ य । नलिणसिव ९ लोग १० काला ११लंभिय १२ दस दो य एक्कारे ॥१॥ उववाओ १ परिमाणं २ अवहारु ३ चत्त ४ बंध ५ वेदे ६ य । उदए ७.5 उदीरणाए ८ लेसा ९दिट्ठी १० य नाणे ११ य ॥१॥जोगु १२ वओगे १३ वन्न १४ रसमाई १५ ऊसासगे |१६ य आहारे १७ । विरई १८ किरिया १९ बंधे २० सन्न २१ कसायि २२ त्थि २३ बंधे २४ य ॥२॥ सन्नि २५ दिय २६ अणुबंधे २७ संवेहा २८ हार २९ ठिइ ३० समुग्घाए ३१ । चयणं ३२ मूलादीसु य उववाओ ३३ सबजीवाणं ॥३॥ तेणं कालेणं तेणं समएणं रायगिहे जाव पजवासमाणे एवं वयासी-उप्पल | भंते ! एगपत्तए किं एगजीवे अणेगजीवे ?, गोयमा! एगजीवे नो अणेगजीवे, तेण परं जे अन्ने जीवा उवव- ॥५०८। जति ते.णं णो एगजीवा अणगेजीवा। तेणं भंते ! जीवा कओहिंतो उववजंति ? किं नेरइएहिंतो उववज्जति || तिरि० मणु देवेहिंतो उववजंति , गोयमा! नो नेरतिएहितोउववज्जति तिरिक्खजोणिएहितोवि उववजन्ति 24-6 dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy