________________
| मयस्तदाभरणविशेषस्तेन पर्यन्तेषु परिक्षिप्ता ये ते तथा तेषां, 'सनंदिघोसाणं'ति इह नन्दीद्वादशतूर्यसमुदायः, तानि | चेमानि-"भंभा १ मउंद २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७ । काहल ८ तलिमा ९ वंसो १० संखो ११|| पणवो १२ य बारसमो ॥१॥” इति 'हेमवयचित्ततिणिसकणगनिजुत्तदारुगाणं'ति हैमवतानि-हिमवगिरिसम्भवानि | चित्राणि-विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि-सुवर्णखचितानि दारुकाणि-काष्ठानि येषु ते तथा तेषां, 'सुसंविद्धचक्कमंडलधाराण'ति सुष्ठु संविद्धानि चक्राणि मण्डलाश्च वृत्ता धारा येषां ते तथा तेषां 'सुसिलिट्ठचित्तमंडलधुराणं'ति क्वचिदृश्यते तत्र सुष्ठ संश्लिष्टाःचित्रवत्कुर्वत्यो मण्डलाश्च-वृत्ता धुरोयेषां ते तथा तेषां 'कालायससुकयनेमिजंतकम्माणं'ति कालायसेन-लोहविशेषेण सुष्टु कृतं नेमे:-चक्रमण्डनधाराया यन्त्रकर्म-बन्धनक्रिया येषां ते तथा तेषाम् 'आइन्नवरतुरगसुसंपउत्ताणं ति आकीर्णैः-जात्यैर्वरतुरगैः सुष्टु संप्रयुक्ता ये ते तथा तेषां 'कुसलनरच्छेयसारहिसुसंपग्गहियाणं ति कुशलनरैः-विज्ञपुरुषैश्छेकसारथिभिश्च-दक्षप्राजितृभिः सुष्टु संप्रगृहीता येते तथा तेषां 'सरसयबत्तीसतोणपरिमंडियाणं'ति शरशतप्रधाना ये द्वात्रिंशत्तोणा-भस्त्रकास्तैः परिमण्डिता येते तथा तेषां 'सकंकडवडेंसगाणं'ति सह कङ्कटैः-कवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा येते तथा तेषां 'सचावसरपहरणावरण
भरियजुद्धसज्जाणंति सह चापैः शरैश्च यानि प्रहरणानि-कुन्तादीनि आवरणानि च-स्फुरकादीनि तेषां भरिता युद्ध| सज्जाश्च-युद्धप्रगुणा ये ते तथा तेषां, शेषं तु प्रतीतार्थमेवेति । अथाधिकृतवाचनाऽनुश्रियते-'तयाणंतरं च णं बहवे | उग्गा' इत्यादि, तत्र 'उमा'आदिदेवेनारक्षकत्वे नियुक्तास्तद्वंश्याश्च भोगास्तेनैव गुरुत्वेन व्यवहृतास्तद्वंश्याश्च 'जहा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org