________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥ ४९२ ॥
व्याख्यातं नवमं शतम्, अथ दशमं व्याख्यायते, अस्य चायमभिसम्बन्धः - अनन्तरशते जीवादयोऽर्थाः प्रतिपादिताः इहापि त एव प्रकारान्तरेण प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्यो देशकार्थसङ्ग्रहगाधेयम् -
दिसि १ संवुड अणगारे २ आयडी ३ सामहत्थि ४ देवि ५ सभा ६ । उत्तर अंतरदीवा २८ दसमंमि सयंमि चोत्तीसा ॥ ३४ ॥
'दिसे' त्यादि, 'दिस 'ति दिशमाश्रित्य प्रथम उद्देशकः १ 'संवुडअणगारे 'त्ति संवृतानगारविषयो द्वितीयः २ 'आईडिति आत्म देवो देवी वा वासान्तराणि व्यतिक्रामेदित्याद्यर्थाभिधायकस्तृतीयः ३ 'सामह स्थि त्ति श्यामहस्त्य| भिधानश्रीमन्महावीरशिष्यप्रश्नप्रतिबद्धश्चतुर्थः ४ 'देवि 'त्ति चमराद्यग्रमहिषीप्ररूपणार्थः पञ्चमः ५ 'सभ'त्ति सुधर्मसभाप्रतिपादनार्थः षष्ठः ६ 'उत्तरअंतरदीवि' ति उत्तरस्यां दिशि येऽन्तरद्वीपास्तत्प्रतिपादनार्था अष्टाविंशतिरुद्देशकाः, एवं चादितो दशमे शते चतुखिंशदुद्देशका भवन्तीति ॥
1
राग जाव एवं वयासी - किमियं भंते ! पाईणन्ति पचई १, गोयमा ! जीवा चेव अजीवा चेव, किमियं भंते ! पडीणाति पहुचई १, गोयमा ! एवं वेब एवं दाहिणा एवं उदीणा एवं उडा एवं अहोवि । कति णं भंते! दिसाओ पण्णत्ताओ ?, गोयमा । दस दिसाओ पण्णत्ताओ, तंजहा - पुरच्छिमा १ पुरच्छिमदाहिणा २ दाहिणा ३ दाहिणपञ्चस्थिमा ४ पञ्चस्थिमा ५ पञ्चस्थिमुत्तरा ६ उत्तरा ७ उत्तरपुरच्छिमा ८ उहा ९ अहो १० । एवासि णं भंते । दसन्हं दिसाणं कति णामभेजा पण्णत्ता १, गोयमा ! दस नामधेजा पण्णत्ता, संजहा
Jain Education International
For Personal & Private Use Only
*
१० शतके उद्देशः १ दिगधिका
रः सू ३९४
॥४९२॥
www.jainelibrary.org