________________
ढाल : २९४
दूहा
१. तृतीय उदेशा में कह्या, पुद्गल नां परिणाम वलि,
पुद्गल जीव- परिणाम पद
२. * पुद्गल हे भगवान! रे परमाणु तिको,
पुद्गल
तुर्य
काल अतीत अनंत रे अपरिमाण थी,
अथवा खंध कह्यो नकी ए ॥
३. ते काल समय रे मांय रे एक समय लगे,
नां
परिणाम । उदेशे ताम ॥
शाश्वत अक्षयपणां थकी ए ।
फर्श थकी लूखो तिको ए ॥ समय अलूखो धाय रे एक समय लगे, स्निग्धवंत हुवी जिको ए
,
४. आस्था ए पद दोय रे परमाणु विषे बंध विषे बलि भने ए ।। बंध विषे इज पाय रे तीजी पद तिको,
न्याय सहित कहियै हि ए। ५. तथा समय में रूक्ष रे अथवा निद्ध, खंध अपेक्षाए कह्यो । बंध द्वि-प्रदेशिकादिरे लूखो देश
*लय एक दिवस शंख राजान रे २४४ भगवती जोड़
Jain Education International
६. ए युगपत समकाल रे रूक्ष स्निग्ध बे फर्श तणो संभव तिहां ए । को इहां वा शब्द रे समुदायार्थ ते, जे पुद्गल एहवो इहां ए ॥ ७. स्यूं अनेक वर्णादिरे परिणामे करी, जेह परिणामी ने रहे ए ।। वली एक वर्णादि रेतसु परिणाम है,
ए प्रश्न पूछतो शिष्य कहे ए ।। ८. इक वर्णादि परिणाम रे तेहथी प्रथम जे,
पछे दोय करणे करी ए ।
3
देश विषे जे निद्ध रह्यो ए॥
प्रयोग करण पहिछाण रे वलि ए विस्रसा,
ए दो करणे वली ए ॥ ९. वर्ण अनेक विचार रे रूप अनेक ही, तेह परिणम सहो ए वर्ण काल नीलादि रे रूप अनेक ते, गंध फर्श रस प्रति लही ए । १०. ठाण भेद करि तेह रे परिणाम पर्याय नं
तेह परिणमे चं जिहां ए
काल अतीत आख्यात रे तिसुं परिणम्यो,
एहवो शब्द अछे इहां ए ॥
For Private & Personal Use Only
१. तृतीयोद्देशके नारकाणां पुद्गलपरिणाम उक्त इति, चतुर्थीशकेऽपि पुद्गलपरिणामविशेष एवोच्यते । (बु.प. ६१०)
२. एस णं भंते ! पोग्गले तीतमनंतं सासयं ' पुग्गले' त्ति पुद्गलः परमाणुः स्कन्धरूपश्च 'तीतमनंतं सासयं समयं' ति विभक्तिपरिणामादतीते अनन्ते अपरिमाण त्वात् शाश्वते अक्षयत्वात् । (बृ. प. ६३०) ३. समयं लुक्खी ? समय अलुम्बी ? 'समयं सुखी'ति समयमेकं यावदुक्षस्पर्शसद्भावाक्षी, तथा समयं अलुक्खी' त्ति समयमेकं यावदरूक्षस्पर्शसद्भावाद् 'अरूक्षी' स्निग्धस्पर्शवान् बभूव । (बृ. प. ६३,६३९) ४. इदं च पद्वयं परमाणौ स्कन्धे च संभवति । (बृ. प. ६२९)
५. समयं लुक्खी वा अलुक्खी वा ।
तथा 'समयं लुक्खी वा अलुक्खी व त्ति समयमेव रूक्षश्चारूक्षश्च रूक्षस्निग्धलक्षणस्पर्शद्वयोपेतो बभूव, इदं च स्कन्धापेक्षं यतो चकादिस्कन्धे देशो रुखो देशश्चारुक्षो भवति । (बृ. प. ६३९) वाशब्दी चेह
६. इत्येवं युगपद्र्क्षस्निग्धस्पर्शसम्भवः समुच्चयार्थी ।
(वृ. प. ६३९ ) ७. एवंरूपश्च सन्नसौ किमनेकवर्णादिपरिणामं परिणमति पुनश्चेकवर्णादिपरिणामः स्यात् ? इति पृच्छन्नाह-(बु. प. ६३९) ८-१०. पुव्वि च णं करणेणं अणेगवण्णं अणेगरूवं परिणामं परिणमइ ?
'पूर्व च' एकवर्णादिपरिणामात्प्रागेव 'करणेन' प्रयोगकरणेन विश्रसाकरणेन वा 'अनेकवर्ण' कालनीलादिवर्णभेदेनानेकरूपं गन्धरसस्पर्श संस्थानभेदेन 'परिणाम' पर्यायं परिणमति अतीतकालविषयत्वादस्य परिणतवानिति द्रष्टव्यं । (पू. ६३९)
www.jainelibrary.org