Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
आचारांगे
॥ २३ ॥
मुनि दीपरत्नसागरेण
33
अंगसूत्र- लघुबृहद्विषयानुक्रमौ
१०५ बालस्य दुःखाव भ्रमणम्
॥ द्वितीये षष्ठः २-६ ॥
॥ इति द्वितीयं लोकविजयाध्ययनम् २ ॥
11
पुनः
१२६-१२ २१३ नि० ॥ अथ शीतो णीयाध्ययनम् ३ १७७ १९७-१९८ नि० उद्देशचतुष्कार्थाधिकाराः १९९ शीतोष्णयोनिक्षेपाः (४) २०० द्रव्यभावशीतोष्णे
१४९
55
२०१
प्रमादादिपरीपहाणां शीतत्वं, तपद्यमादिपरीषाणां चोष्णत्वम्
२०२-२०४, स्त्रीसत्कारयोः, मन्दपरिणामानां धर्मोऽप्रमादिनो वा शीतत्वम् १५०
२०५ नि० उपशमैकार्थिकानि (६) २०६ संयमासंयमयोः शीतोष्णत्वे हेतुः
[ अंगसूत्र- १. "आचार"] संकलितः अंग-सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य)
२०७, सुखदुःखयोः शीतोष्णत्वे
"
हेतुः १५१ १०८, कषायादीनामुष्णत्वे तपस उष्णतरखे च हेतुः २०९, शीतोष्णादिसहानां मुनित्यम् २१० भिक्षूणां परीषहसद्दनं कामत्यागश्च १०६ मुनीनां जागरणम् २११ नि० मुनीनां स्वापेऽपि जागरणम् १५२ २१२, द्रव्यसुप्तस्येव भावसुप्तस्यापि दुःखप्राप्तिः २१३,” पलायनपथ्यादिषु सचेतनावत्सुश्री भ्रमणः १५३ १५४
१०७ शब्दादिरूपवेदिनः संयमः १०८ विषयविरक्तमुनिवरूपम् १०९ निर्ग्रन्थो रत्यरत्यादिसहः बैरोपरतः, धर्माशानी तु मूढः (देवानां जरा )
~33~
११० भावजागरस्य कर्त्तव्यं, पर्यायशस्त्रसंयमखेदयोर्व्याप्तिः, उपाधिः कर्म (कर्मसत्तास्थानानि ) १५५ १११ रागद्वेषयोरटयो मुनिः १५८
॥ तृतीये प्रथमः ३-१ ॥
४ सम्यक्त्वदर्शिलक्षणम् ५% कामसङ्गो गर्भमूलम्
१५९
६ अमृतात्मस्वरूपम्
७ आतङ्कदर्शी पापविरतोऽग्रमूलंछिन्यात् १६० ११२ निष्कर्मदर्शिनः स्वरूपम् (प्रकृतिबन्धस्थानानि ) १६१ ११३ सत्ये धृतिः, पापक्षपणं च १६२ ११४ अनेकचित्तपुरुषप्रवृत्तिः ११५ द्वितीयानासेवानिःसारतादर्शनादिस्वरूपो मुनिः
१६३
बृहत्क्रमः ।
॥ २३ ॥

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179