Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-५. "भगवती" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
भगवत्यंग-
यहां देखीए
॥११२॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
२६५ दुःखिनो दुःखस्पर्शादि । २९१ पुद्गलव्युत्क्रमाद् ग्रीष्मे तच्छोभा, २८२-८५ नारकादेरिहायुःकरण, उ. वृहत्क्रमः॥ २६६-६८ अनायुक्तगमनादेः साम्प- २७४, मूलकन्दादीनां पृथिवी. त्पन्नस्यैकान्तदुःखाहत्यसातादि रायिकी २६६, साकारधूमादे
मूलादिप्रतिबन्धादाहारादि २७५ २८२, अनाभोगनिवर्तिता - रर्थः २६७, क्षेत्रकालमार्गप्रमा
आलुकमूलकादीनामनन्तकायता युषो जीवाः, २८३, वधाणातिकान्तानामर्थः २६८ । २६३ २७६ ।
३०० दिना कर्कशवेदनीयानि, तद्वि२६९ शस्त्रातीतादेरर्थः। २९४ २७७ कृष्णनीलादिलेश्यानां क्रमा
रमणेन त्वितराणि २८४, प्राणा॥ सप्तमे प्रथमः ।।
स्थित्यपेक्षया महाकर्मता । ३०१ द्यनुकम्पादिभिः सातं, दुःखना२७० अज्ञातजीवादेवधप्रत्याख्यानं दु. | २७८ वेदनं कर्मणः, निर्जरा नोकर्मणः, दिभिरितरत् २८५। ३०५ अत्याख्यातत्वादि।
भिन्नकर्मता न वेदननिर्जरयोः । ३०२ २८६-८७ दुष्षमदुषमायां भरतस्या| २७१-५४ देशसर्वमूलोत्तरप्रत्याख्या- | २७९ नारकादेः शाश्वताशाश्वतत्वे ।।
कारप्रत्यवतारः २८६, तत्र मनुनानि ।
|| सप्तमे तृतीयः ॥
प्याणामाकारप्रत्यबतारः २८३॥ ३०९ ॥ २७२ मूलोत्तरप्रत्याख्यान्यप्रत्याख्या- .. २८०-५५ षड्विधसंसारसमापन्नजीन्यल्पबहुत्वम् । . २९९
|| सप्तमे पष्ठः ॥ वाद्यतिदेशः । २७३ जीवस्य शाश्वताशाश्वतत्वे । ,
| २८८-८९ सकषायिणः संवृतस्यापि ॥ सप्तमे द्वितीयः ॥
॥ सप्तमे चतुर्थः ॥
साम्परायिकी२८८, कामभोगा२७४-७६ प्रावृषि बहुः, ग्रीष्मे चाल्पा- २८१-५६० योनिसाहायतिदेशः । ३०३
नां रूपित्वसचिसत्यादि २८१३१
LSररसा
॥२१॥ हारो बनस्पतेः, उष्णयोनिजीव
॥ सप्तमे पञ्चमः ॥ । २९० भोगत्यागान्महापर्यवसानं, प
~124

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179