Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 141
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' श्री भगवत्यंग सूत्रे ॥ १२९ ॥ अंगसूत्र- लघुबृहद्विषयानुक्रमौ [ अंगसूत्र-५. "भगवती" । मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य) वयुद्धं ६३६, देवानां तृणाद्यपि प्रहरणमसुराणां तु वैक्रियं ६३७, रुचकवरं यावदनुपर्यटनं पञ्चाङ्गमनं ६३८, पञ्चशत्या पञ्चशतसहस्रथा च देवानां कमशक्षयः - ६३९ । ७५४ ॥ अष्टादशे सप्तमः ॥ ६४० समितस्य कुकुटादिव्यापत्ता - वीर्यापथिकी । ६४१-४२ समितस्यैकान्तपण्डितत्वं, ६४१, परमावधि केवलिनोः पर माणुज्ञानदर्शने समयविशिष्टे न ६४२ । ७५४ ७५६ ॥ अष्टादशेऽष्टमः ॥ ६४३ भव्यद्रव्यदेवतिर्यङ्मनुष्यना - रकाणां स्थितिः । ॥ अष्टादशे नवमः ॥ ७५७ ६४४ भावितात्मनोऽसिधारादिना न छेदादिः । ७५७ ६४५ सूक्ष्मानन्ताणुकान्तो वातेन स्पृष्टः, न तु तेन सः, वस्तिवायुवत् । ७५७ ६४६ पृथ्व्यादेरधः कालादिगुणवत्पु गला अन्योऽन्यसमुदायतया । ७५८ ६४७ सोमिलाधिकारः, व्याकरणे वमदनप्रतिज्ञा, यात्रायापनीयाव्याबाधप्राशुकविहारसर्षपमापकु - ७६० लत्थप्रन्नाः । १४८ एकाक्षयाव्ययादिप्रश्नाः, आवकधर्माङ्गीकारः । ७६१ ॥ अष्टादशे दशमः ॥ ॥ अष्टादशं शतकम् ॥ ८१७ उद्देशक (१०) सङ्ग्रहणी । ७६९ ६४९ लेश्यातिदेशः ६४९ ~ 141 ~ 35 ॥ एकोनविंशतौ प्रथमः ॥ ६५० लेश्यागर्भातिदेशः ६५० । ॥ एकोनविंशे द्वितीयः ॥ ६५१ पृथ्व्यादीनां प्रत्येकता, लेश्या ७६२ याहारसज्यादिप्राणातिपाता - युपाख्यानोत्पत्तिस्थितिसमुद् - ७६४ घाताः । ६५२ सूक्ष्मवादरपर्याप्तापर्यात जघन्योस्कृष्टावगाहना (४४ ) ऽल्पबहुत्वम् । ६५३ पृथ्व्यादीनां सर्व सूक्ष्मवादरप्ररुपणा । (अनन्तसूक्ष्मवनस्पतिप्रमितः सूक्ष्मवायुः शेषेष्वसस्यतागुणत्वम् ) । ६५४ पृथ्व्यादिकायस्वल्पत्वे वेदनायां च वर्णकपेशिकादि । ७६७ ७६५ ७६६ बृहत्क्रमः । ॥ १२९ ॥

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179