Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[अंगसूत्र-११. "विपाकसूत्र" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
हत्क्रम
यहां देखीए
अन्तकृ-N शांग सूत्रे ॥१६॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
। उम्बरदचाध्ययनम् ॥७॥ २८ सौर्यपुरे सौर्यावतंसके सौर्यो
यक्षः, सौर्यदत्तो राजा, मत्स्यान्धपाटके समुद्रदत्तयोः सौर्यदत्तः, वीरागमनादि, नन्दिपुरे मित्रनृपस्य श्रीयकः सूदः, अनेकधा मांससंस्कारः, षठ्यां नरका, उपयाचितेन जन्मनि सौर्यदत्तनाम, यमुनायां हदगालनादीनि, गले मत्स्यकण्टका, महावेदना, रत्नप्रभागमनादि । ८१
॥ सौर्यदत्ताध्ययनम् ॥ ८॥ २९ रोहिडके पृथ्व्यवतंसके धरणो यक्षः, वैश्रमणदत्तश्रियोः पुष्यनन्दिः, दत्तकृष्णश्रियोर्देवदत्ता.
वीरागमनादि, सुप्रतिष्ठे महासेनधारिण्योः सिंहसेनः, कन्यापञ्चशतीविवाहः, श्यामा विनाऽन्यत्राचिः, तन्मातॄणां द्वेषः, श्यामाया राक्षे उक्तिः, कूटागारे आमन्त्रणं अशनाधानयनं च विधाय निशीथे प्रदीपनं, सिंहसेनः षष्ठयां,देवदत्तातया जन्म, राशा पुष्यनन्दार्थ याचनादि, मातृभक्तिः, अपाने लोहदण्डप्रक्षेपण श्रिया मारणं, देवदत्तावधः रत्नप्रभायांगमनमित्यादि । ८७
॥ देवदत्ताध्ययनम् ॥९॥ ३० वर्द्धमाने माणिभद्रो यक्षः,
विजयमित्रो राजा, धनदेवप्रियङ्वोर जुरिका, बी
रागमनादि, इन्द्रपुरे इन्द्रदत्तो राजा, पृथ्वीश्रीगणिका, पच्यां नारकः, अञ्जुश्रीतया जन्म, राक्षा विवाहः, योनिशूलं, रत्नप्रभायां गमनमित्यादि। ८९ अवध्ययनम् ॥१०॥
॥ प्रथमः श्रुतस्कन्धः॥ ३६ सुबाहादीन्यध्ययनानि (१०)
३ । ३१ हस्तिशीर्षे पुष्पकरण्डके कृत
वनमालप्रिययक्षायतनं, अदीनशत्रू राजा, धारिण्याद्या देव्यः, पञ्चशतो दायः, वीरागमादि, सुबाहोः श्रावकधर्माङ्गीकारः, हस्तिनागपुरे सुमुखो गाथापतिः, धर्मघोषस्थविरागमनं, विधिमा सुदत्तमुनिप्रतिलाभनं,
All
| ॥१६॥
... अत्र 'विपाकसूत्र' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'अन्तकृद्दशांग' इति मुद्रितं
~176~

Page Navigation
1 ... 174 175 176 177 178 179