Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[अंगसूत्र-११. "विपाकसूत्र" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
श्री
सूत्रांक
|
बृहत्क्रमः॥
ज्ञातधर्म
यहां देखीए
९ गौतमप्रने हस्तिनापुरे सुनन्दः, गोमण्डपः, भीमः कूटग्राही, उत्पळा भार्या, नगरगोरूपायूधस्तनादिभिर्दोडदा, गोमण्डपा
कथासूत्रे
॥१५८॥
त्पूर्तिः।
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
१० शम्देन गर्दा त्रासात् गोत्रासा,
कूटप्राहित्वं, गोमांसादिना
वृत्तिः नारकः। ११ बिजयमित्रसुभद्रयोः पुत्रः,उत्कु
रुटे उज्झनादुज्झितकः, विजयमित्रस्य लवणे काला, ईश्वरादिकृतं हस्तनिक्षेपादि गृहीत्वाऽ
पक्रमणं, सुभद्राऽपि शोकान्मृता। ५२ १२ निष्काशितस्योज्झितकस्य वे
श्यासक्तत्वादि, राज्ञा दण्डः । ५४ , १३ भ्रान्त्वा इन्द्रपुरे गणिकाकुले ।
पुत्रः, पितृसेननपुंसक, मन्त्र- . । विद्याप्रयोगैरभियोगः, रत्नप्रभायां नारकः, सुसुमारादि भूत्वा चम्पायां श्रमणः, सौधर्मे देवादि। ५५
॥२ उज्झिताध्ययनम् ।। १४-१९ पुरिमतालेऽमोघदर्शियक्षा
यतनं, शाला चौरपही, विजयोऽधिपतिः, १४, ग्रामघातादि, स्कन्दश्रिया अभमसेनः पुत्रः, पुरिमताले वीरागमः, अष्टादशसु चत्वरेषु चुलपित्रादिकुटुंबनाशनं १५, पूर्वभवे उदितोदितराज्ये निर्चयोऽपडवणिक्, तृतीयस्यां नारका १६, स्कन्दश्रिया दोहदः, पुत्रजन्म नामस्थापनं १७, सेनापतित्वं, क
ल्पाकग्रहण, जानपदमेलका, पुरिमताले महावलाय विज्ञप्तिः, दण्डायादेशः, अभझसेनाय गुप्तपुरुषसंदेशः, अन्तरा दण्डस्य प्रतिषधः, सामभेदोपप्रदान - प्रवृत्तिः १८, कूटागारशालायां विश्वास्य रोधः, ग्रहणं च सकुटुम्बस्य, नारकत्वादि, भ्रांत्वा वाणारस्यां मुक्तिः १९, ६४ (निरुषकमत्वानोपद्रवोपशान्तिः)
। अभग्नसेनाध्ययनम् ॥३॥ २०-२२ शाखाअन्यां देवरमणेऽमो
घयक्षायतनं, महाचन्द्रो नृपः, सुसेनोऽमात्यः,सुदर्शना गणिका, सुभद्रभद्रयोः शकटः पुत्रः, बीरागमादि, छगलपुरे सिंहगि
॥१५८॥
... अत्र 'विपाकसूत्र' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'ज्ञाताधर्मकथा' इति मुद्रितं
~174~

Page Navigation
1 ... 172 173 174 175 176 177 178 179