Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
श्री
ज्ञातधर्म
कथासूत्रे
॥१५९॥
अंगसूत्र- लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र-११. “विपाकसूत्र" ]
मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य)
रिर्नृपः, छणिकछागलिकः, चतुर्थ्यां नारक: २०, शकटतया जन्म, निर्धाटितो वेश्यायां लग्नः, सुसेनेन दण्डकारणं २१, रत्नप्रभायां नरकः, राजगृहे मातङ्गः, सुदर्शनाभगिन्या कूटग्राहस्य स हवासः, नारकत्वादि २२ । ॥ शकटाध्ययनम् ॥ ४ ॥ २३ कौशाम्यां चन्द्रावतरणे श्वेतभद्रो यक्षः, शतानीकमृगावत्योरुदायन, पद्मावती देवी, सोमदत्तवसुदत्तयोर्बृहस्पतिदत्तः पुरोधाः, वीरागमनादि, सर्वतोभद्रे जितशत्रुः, महेश्वरदत्तः पुरोधाः प्रत्यहं ब्राह्मणादिमेकैकं, अष्टमीचतुर्दश्योद्वौ द्वौ,
६७
६८
चतुर्मास्यां चतुरश्चतुरः, षण्मास्यामष्टाष्ट, संवत्सरे षोडश षोडश, परवलाभियोगे ऽष्टशतं पुत्रान् हन्ति २३ । २४ पञ्चम्यां नारकः, बृहस्पतिदत्ततया जन्म, उदायनस्य प्रियवालवयस्यः, पद्मावत्यां लग्नः, हतो रत्नप्रभायां गमनमित्यादि २४ । ६९ || बृहस्पतिदत्ताध्ययनम् ॥ ५ ॥ २५-२६ मथुरायां भण्डीरोद्याने सु
दर्शनो यक्षः, श्रीदामवन्धुश्रियोर्नन्दिवर्द्धनः सुबन्धुरमात्यः, बहुमित्रः पुत्रः, चित्र आलङ्का रिकः, अयः कलशाद्यभिषेकादिदर्शनं सिंहपुरे सिंहरथः, दुर्योधनश्चकपालः, शिक्षोपक
७३
रणानि, शिक्षाप्रकाराः षष्ठयां ग मनं २५, नन्दिषेणतया जन्म, श्रीदाममारणेच्छा, चित्रस्य भेदो भयाद् राशे निवेदनं च रत्नप्रभागमनादि । २६ ॥ सुदर्शनाध्ययनम् ॥ ६ ॥ २७ पाडलखण्डे उंबरदत्तो यक्षः, सिद्धार्थो राजा, सागरदत्तगङ्गदतयोरुम्बरदत्तः सार्थवाहः, वी रागमनादि, रोगिदेहबलिकद्रमकदर्शनं, विजयपुरे कनकरथः, कुमारभृत्याद्यायुर्वेदनिपुणो धम्वन्तरिः, मांसोपदेशः, पछ्यांग मनं, उम्बरदत्तोपयाचितपूजादि, उपयाचितकरणं, नामस्थापनं, षोडश रोगाः, रत्नप्रभागमनादि । ७८
••• अत्र 'विपाकसूत्र' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'ज्ञाताधर्मकथा' इति मुद्रितं
~ 175 ~
बृहत्क्रमः।।
॥१५९॥

Page Navigation
1 ... 173 174 175 176 177 178 179