Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 173
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' ॥१५७॥ अंगसूत्र- लघुबृहद्विषयानुक्रमौ [ अंगसूत्र-११. “विपाकसूत्र" ] मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य) ३६ १ मङ्गलादि, चतुर्ज्ञान: सुधर्मा, चम्पा, जम्बूपृच्छा । २-१४ मृगापुत्राद्यध्ययनानि (१०) १० मृगापुत्रस्वरूपं, भूमिगृहे रक्षणम् २ । ३ कारुण्यवृत्तिको जात्यन्धः, विजयक्षत्रियनिर्गमः, जात्यन्धागमः | ३६ ४ जात्यन्धप्रक्षे मृगापुत्रस्वरूपकथनं, दर्शनाय गौतमस्य गमनं, भूमिगृहस्थपुत्रदर्शनेच्छा, भक्तशकीं गृहीत्वाऽऽगमनं, मुखबन्धनप्रेरणा, मृगापुत्राहारादि १४ ३४ ॥ विपाकसूत्रम् ॥ दर्शनं नरकप्रतिरूपता, आगम्य निवेदनम् । ५-२० शतद्वारे धनपतिः, विजयवर्द्धमानखेट, पञ्चशतग्रामाभोगं, इकाइराष्ट्रकूटोऽधार्मिकः, करादिपीडनं श्रुताद्यपलापः, षोडश रोगाः २ उद्घोषण, अभ्यङ्गादिभिरनुपशमः सार्द्धशतद्वयायुर्मृत्वा रत्नप्रभायां नारक, मृगापुत्रतया गर्भः, मातुरनिष्टः, उपायेऽपि न पातादि, मृगापुत्रनाख्यादिस्वरूपं, जन्मनि मृगावस्था भयः प्रथमगर्भ ~ 173 ~ ૩૮ त्वात्पतिवचनेन भूमिगृहे पाल४३ नम् । ६ सिंहादिभवाः, सुप्रतिष्ठे गतिः श्रमण्यं, सौधर्मे देवः महाविदेहे सिद्धिः । ॥ १ मृगापुत्राध्ययनम् ॥ ७ वाणिजे सुधर्मयज्ञायतनं, मित्रस्य श्रीदेवी, कामध्वजगणिकावर्णनम् । ८ विजयमित्र सार्थवाहपुत्र उज्झितकः, गौतमस्य भिक्षाचर्या, संनस्त्यादि, तिलशछेदः, स्वकर्मापराधोद्घोषणा | ४४ ४६ ४७ ॥१५७॥

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179