Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 171
________________ आगम संबंधी साहित्य अंगसूत्र-लघुबृहविषयानुक्रमौ [ अंगसूत्र-१०. "प्रश्नव्याकरण" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत हवक्रमः। सूत्रांक यहां देखीए श्री प्रश्नव्याकरणांगसूत्रे| ॥१५६॥ Hal भवभ्रमः २०। आश्रवपञ्चकनि । गमनम् ४ ८ ९८ ॥ परिग्रहाध्ययनम् ।। ५॥ ॥ प्रथमः श्रुतस्कन्धः॥ २१-२३, ९-११० संवरकथनप्रतिज्ञा० २०, संवरद्धारोद्देशः १००, अहिंसोपोद्घातः ११७, महाव्रतस्वरूपं, अहिंसानामानि (६०)। २१, अहिंसास्वरूपं, तत्कारकाः, तीर्थकरावधिऋजुविपुलमतिपूर्वधराद्याः (८५), संयमः (१७ ) कोटिनवकं, चिकित्सादिलक्षणादियन्दनमाननपूजनादिवजन, यतनादियुक्तत्वं २२, भावनापञ्चकं, आलोच्य निमन्ध्य प्रमृज्य प्राण धारणार्थमाहारः, पीठादि (द- । दाता,बालादिवयाबृत्यसंस्कारी, ण्डकः) संयमवृद्धये, साधु तपस्विकुलगणसधचैत्याद्यर्थस्वरूपम् २३ । ११३ मुद्यमी, अनीतिमतः पीठफल। अहिंसाध्ययनम् ॥ १॥ कादि (दण्डकं) न सेवते, २४ सत्यस्वरूपं, समुद्रोत्तरणादि भावनापञ्चकम् ! १३० महिमा, सावधवाग्वजन, नामा- ॥ अस्तेयाध्ययनम् ॥ ३॥ ख्यातनिपातोपसर्गादियुतभाष- २७-१२-१५७ ब्रह्मचर्यस्वरूपं, व्र ११८ झचर्योत्कृष्टता १२-१४३, ब्रह्म२५ भावनापश्चक, क्षेत्रा (९) द्यर्थ चारिवयंस्थानानि, भावनापमृषाबादः । १२१ श्वकम् । ॥ सत्याध्ययनम् ॥ २॥ ॥ ब्रह्मचर्याध्ययनम् ॥ ४॥ २६ अदत्तादानस्वरूप, विस्मृताध- २८ एकासंयमाद्या एकोचराः । १४७ ग्रहणं, अप्रीतिमद्गृहाप्रवेशः, २९ अल्पादि, दासादि छत्रकादि अप्रीतिमतः पीठफलकादि (द. पुष्पादिच अकल्प्यं, ओदनादीनां ण्डक) वर्जन, पीठफलकाय संनिधेरकल्प्यता, उद्दिष्टादिसम्भोगितावर्जन, उपध्यादि- वर्जन, कल्प्याहारादि, (पात्र दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि णम् । - - १५६॥ ~ 171~

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179