Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 164
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' श्री अन्तकद शांग सूत्रे ॥१५१॥ अंगसूत्र- लघुबृहद्विषयानुक्रमौ [ अंगसूत्र- ७. "उपासकदशा" ] मुनि दीपरत्नसागरेण पुनः संकलित: अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी साहित्य) ४८ रेवत्याः सपत्नीनां मारणम् ४८ । ४९ ४९ अमाघातः गोपोतघातनम् ५० रेवत्युपसर्गः " ५० ५१-५२ अवध्युत्पत्तिः ५१, मत्तरेवत्युपसर्गः, नरकगमनकथनम् ५२ । ५१ ५३ प्रतिक्रमणाय गौतमप्रेषणम् । ५२ ५४ प्रतिमादि । ॥ इति ८ महाशतकाध्ययनम् ॥ ५५-५८ २४-१३ नन्दिनीपित्रधि कारः ५५, शालिद्दीपित्रधिकारः ५६, दशानामपि पर्यायादि ५७, 39 ~ 164~ आनन्दादीनां प्रामादि २०१३४-५८ । ॥ प्रशस्तिः ॥ ॥ इति उपासकदशाङ्गम् ॥ *** अत्र 'उपासकदशा' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'अन्त्कृद्दशांग इति मुद्रितं ५४ बृहत्क्रमः ।

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179