Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 162
________________ आगम संबंधी साहित्य अंगसूत्र-लघुबृहविषयानुक्रमौ [ अंगसूत्र-७. "उपासकदशा" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्रांक सूत्राणि ५८ ॥ उपासकदशाड़े विषयानुक्रमः॥ सूत्रगाथाः १३६ वृहत्क्रमः उपासकांग यहां देखीए ॥१४९॥ मङ्गलादि । १०-१२ आनन्दस्य प्रवज्याया अ१ चम्पापूर्णभद्राऽतिदेशः। १ भावः, अरुणे देवत्वं भावि, २-२॥ दशाध्ययनानि। वीरविहारः १०, आनन्दस्य ६-५ वाणिज्यग्रामे आनन्दधाव शिवानन्दायाश्च धर्मपालनं ११, कः, शिवानन्दा भार्या, कोल्ला चतुर्दशवर्षातिक्रमे प्रतिमाविके मित्रादि, बीरागमनं, पर्युपा चारः १२ सना ३, धर्मकथादि ४, द्वाद १३ प्रतिमाऽऽराधनम् । १६ | शत्रतयाञा ५। १४-१६ भक्तपानप्रत्याख्यानं, अब६ द्वादशवतोच्चारः । ५ घेरुत्पादः १४, गौतमागमनं १५, ७ सम्यक्त्वाद्यतिचाराः (देशविर अबधिज्ञानप्रश्नोत्तरे, आनन्दतावतिचारसिद्धिः)। १२ क्षामणम् १६। १८ ८ सम्यक्त्वोच्चारः, शिवानन्दादेशः।१३१७ अनशनेन काल, देवत्वं सि९ शिवानन्दाया प्रताधुच्चारः। १४ द्धिश्च । दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि ॥ इति १ आनन्दाध्ययनम् । १८-१९ कामदेवस्य ऋदयादि धर्म पालनान्तं १८, पिशाचोपस गेऽचलता १९ । २० खगच्छदवेदना । २१ हस्तिरूपेणोपसर्गः ।। २२ सर्परूपेणोपसर्गः। २३ देवप्रादुर्भावशक्रप्रशंसोदित्यादि। २६ २४ वीरवन्दनानन्तरं पौषधपालन प्रतिक्षा, शुद्धवस्त्रपरिधानादि, पर्युपासना,धर्मकथा (धर्मकथास्वरूपम्)। ३० २५ वीरेणोपसर्गवृत्तान्तकथनं, श्रम णानामनुशास्तिः,। २ TOS १४९ ~162~

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179