Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-८. “अंतकृद्दशा" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
हत्क्रमः
यहां देखीए
अन्तकुद्दशांग सूत्रे ॥१५२।।
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
समं सर्नुकत्वं अपत्यव्यत्ययः, अनगारषट्कवर्णन, आगतप्रस्रवत्वादि, प्रजातस्य वाल्याननुभवेन शोकः, षण्मास्या वासुदेवागमनं, बालकमातृप्रशंसा, कृष्णायाभिप्रायकथनं, हरिणेगमेषिणे अएमपौषधः, वरदानं, सिंहस्वप्नः, गजसुकुमालनामस्थापनं, बन्दनाय गच्छता सोमादर्शनं, कन्यान्तःपुरे प्रक्षेपः, गजसुकुमालवैराग्य, राज्याभिपेकप्रार्थना, प्रव्रज्या, महाकाले प्रतिमा, सोमिलद्वेषः, अङ्गार - प्रक्षेपः, केवलज्ञानं, सुरमिगन्धोदकादि, कृष्णनिर्गमन, इटिकाभारवाहकसाहाय्य, ग
जसुकुमालस्थानप्रश्नः, सिद्धिनि
नारकत्वं, अममतीर्थकरता, श्रु. वेदन, रोषवारण, दृश्या मरणेना
त्वाऽऽस्फोटनादि, निष्कमणपमिज्ञान, भूमिपवित्रीकरणम् ६।१४ टहा, दीक्षाग्राहकाणां प्रथाप्रबृ. ७ द्वारिकायां बलदेवस्य धारिणी, त्तिवृत्त्यनुज्ञा, पद्मावतीप्रव्रज्या सुमुखाद्याः कुमाराः, वसुदेवधा. यक्षिणीशिष्यात्वं, सिद्धिः। २८] रिण्योद्रों, शत्रुञ्जये सिद्धाः । १४ । १० गौर्याद्या देव्योऽष्टौ । १८ ८-४ चतुर्थे जाल्याद्यध्ययनानि ११ शाम्वभार्या मूलश्रीः,मूलदत्तात(१०) ४ गौतमवजाल्यादि
पि च । कुमाराः, शत्रुञ्जये सिद्धाः। १४
॥५ वर्गः॥ ॥ ४ वर्गः॥
१२६-७मकाय्याद्यध्ययनानि(१६) १-५ॐ पद्मावत्याद्यध्ययनानि (१०) ६-७७, राजगृहे बीरान्तिके ५७,द्वारिकायां नेमिसमवसरणं, दीक्षा, विपुले तस्य किंकर्मणश्च सुराऽग्निद्वैपायनमूलकनाशकथ
सिद्धिः । नं, प्रवज्या शक्तेनिन्दा, कृतनि- १३ अर्जुनमाली, बन्धुमती भार्या, दानत्वात् , कोशाम्बवने जराकु- मुद्गरपाणिप्रतिमाऽर्चा, यत्कृतमारेण भावी द्यातः, तृतीयस्यां सुकृतैललितागोष्ठीपुरुषैः परि
C॥१५२॥
~166~

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179