Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 168
________________ आगम संबंधी साहित्य अंगसूत्र-लघुबृहविषयानुक्रमौ [ अंगसूत्र-९. “अनुत्तरौपपातिकदशा" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत श्री सूत्रांक सूत्राणि १-६ अनुत्तरोपपातिकदशाङ्गे विषयानुक्रमः वृहत्क्रमः॥ यहां देखीए अनुत्तरोपपातिकसत्रे ॥१५४॥ १-६ वर्गत्रये प्रथमवर्गे जाल्यायध्य यनो (१०) द्देशः, एकादशाङ्ग्यध्ययनं, गुणरत्नं, विपुलेऽनशनं, विजये देवत्वं, एवं नव, देवत्वं विजयादिषु १, दीर्घसेनाद्यध्ययनो (१०) देशः, विजयादी देवत्वंर, धन्याद्यध्ययनो (१०)देशः, काकन्दीवर्णनं, सदाया द्वात्रिंशद् भार्याः, मात्राथुक्तिप्रत्युक्तिः, षष्ठषष्ठाद्यभिग्रहः, भक्तपानाद्यलाभः,पादाङ्गुलीजानूरुकट्युदरपांशुलीपृष्ठकरण्डकोर:कटकबाहुहस्तहस्ताङ्गुलीग्री - वाहन्बोष्टजिडानासाक्षिकरणशीर्षवर्णनं, जीवंजीवेन वदनादि ३, वीराममनं, दुष्करकारक प्रश्नः, धन्यप्रशंसा, श्रेणिकेन धन्यस्य वन्दनं ४, विपुलेऽनशनं सर्वार्थसिद्धे देवत्वम् ५, ॥३-१॥ सुनक्षत्रदारकः, एकादशानाध्ययन,सर्वार्थसिद्धे देवः, शेषाण्यष्ट ६.. ॥ अनुत्तरोपपातिकदशाङ्गे विषयानुक्रमः ज दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि ~168~

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179