Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 167
________________ आगम संबंधी साहित्य अगसूत्र-लघुबृहविषयानुक्रमौ [ अंगसूत्र-८. “अंतकृद्दशा" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्रांक श्री बहत्क्रम। यहां देखीए अन्तकृद्दशांग सूत्रे ॥१५३।। दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि भवः, काष्ठत्वचिन्तनं, यक्षावेशेन खीसप्तमघातः प्रत्यह, बीरागमनं, मातापितृवारणेऽपिसुदर्शनस्य गमनं, यक्षागमनं, साकारानशनं, यक्षतेजोधातः समुद्गरप्रतिगमः, अर्जुनमूर्छा, वीरागमथुतेर्वन्दनाद्यभिलाष:, दीक्षा, षष्ठषष्ठाभिग्रहः, आक्रो शादि,भक्तपानाथलाभः सिद्धिः। २३ १४ काश्यपक्षेमाया एकादश, विपुले । सिद्धिः। १५ पोलाशे विजयश्रियोरतिमुक्तः, इन्द्रस्थाने क्रीडा, गौतमानयन, थिया प्रतिलाभनादि, गौतमेन सह भगवद्वन्दनाय गमनं, धर्म कथया वैराग्य, यन्न जानामि त- । १९ महाकाली क्षुलसिंह निष्क्रीडितं जानामीत्यादि, अनुमत्या दीक्षा, तपः । गुणरत्नं तपः, विपुले सिद्धिः, २० कृष्णा महासिंहनिष्क्रीडितं तपः।२८ वाणारस्यामलक्षोऽपि विपुले २१ सुकृष्णा, सप्तसप्तमिकाद्याः प्रसिद्धिः । तिमाः। ॥६ वर्गः॥ २२ महाकृष्णा, क्षुल्लकसर्वतोभद्रप्र तिमा । १६ ८७-९ सप्तमे नन्दायध्यनानि (१३) ८-९७, सर्वासां सिद्धिः । २५ २३ वीरकृष्णा, महासर्वतोभद्रा । १७-१०-११ काल्यादीन्यध्यय २४ रामकृष्णा, भद्रोत्तरप्रतिमा । ३१ नानि (१०) १०॥ , कोणिक २५ पितसेनकृष्णा, मुक्तावलीतपः । ३२ चुल्लमाता काली, आर्यचन्दना २६ महासेनकृष्णा, आचाम्लवर्द्धमाशिष्या, रत्नावलीतपः ११, नं, सिद्धिः, श्रेणिकभार्यापर्यायः संलेखना सिद्धिश्च । २७ | १२ अन्तकृद्दशाङ्गोपसहारः। ३२ १८ श्रेणिकभार्या सुकाली, कनका- २७ श्रुतस्कन्धवदिशादि । ३२ बलीतपः । ॥ इति अन्तकृद्दशाः ॥ २८ ॥१५३॥ ~167~

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179