Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 165
________________ आगम संबंधी साहित्य अंगसूत्र-लघुबृहविषयानुक्रमौ [ अंगसूत्र-८. “अंतकृद्दशा" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्रांक यहां देखीए सूत्राणि २७ अन्तकृहशायाः विषयानुक्रमः। सूत्रगाथा १२, दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि १-४,१-३ उपोद्घातः,गौतमाद्यध्य यनो (१०) देशः १०, द्वारिकारैवतकपर्वतसुरप्रिययक्षा - यतनानि, कृष्णवर्णनं, अन्धकवृष्णोर्धारिणीदेवी, महाबलातिदेशः २७, नेम्यागमनं, गौतमदीक्षा, एकादशाश्म्यध्ययन, प्रतिमादि, शत्रुञ्जयसिद्धिः १, एवं वह्नयादयो नब २, अक्षोभायध्ययनो (७)देशः ३७, सवेषां शत्रुञ्जये सिद्धिः ३, अनीयसाद्यध्ययनो (१३) देशा, भदिले नागसुलसे, द्वात्रिंशत्कन्यापाणिग्रहणादि, शत्रुञ्जये सिद्धिः, शेषाणामपि पश्चानां शत्रुञ्जये सिद्धिः ४। ५-६सारणकुमारः, पञ्चाशत्कन्याः । ५ नेमिशिष्यानगारषदकप्रवज्या, पष्टषष्टाभिग्रहः, सङ्घाटकत्रिकेन देवकीगृहे गमनं, आहारतुलभताप्रश्नः, समाधान, अतिमुक्तश्रमणवाक्यानृतत्वशका,नेमिना प्रकटनं सुलसाकृता हरिणेगमेषिभक्तिः, अनुकम्पया द्वयोः ॥१५॥ ~165~

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179