Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[अंगसूत्र-६. "ज्ञाताधर्मकथा" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
हत्क्रमः॥
यहां देखीए
ज्ञातधर्मकथासूत्रे
॥१४७॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
मनाभाय कथनं, पूर्वसङ्गतिकेनानयनं, शोकेन षष्टषष्ठकरणं १२९, द्रौपद्यन्वेषणं, कुन्त्या द्वारिकागमनं, कृष्णस्यानयनप्रतिज्ञा, नारदात्समाचारः, पूर्ववैताल्या गमनं सर्वेषां, सुस्थितदेवाराधनं, पद्मनाभाद्यनयनोक्तावपि मार्गयाचनं, दारुकसारथिप्रेषणं, अपमान, पाण्डवपराजयः, कृष्णधनुष्कारात्पद्मनाभवलक्षयः, नगरीरोधः, नरसिंहरूपेण नगरीभङ्ग, शरणागमन, भरताय प्रत्यागमनं १३०, कपिलवासुदेवेन सह शशब्देन मीलनं, पद्मनाभस्य निर्विषयता १३१, गङ्गायां नावोऽप्रेषण, कृष्णस्य स्वयमुत्तरण, पाण्डवानां निर्विघयता-
प्रदेशः, रथमर्दनकोडुनिवेशः १३२,कुन्तीविज्ञप्त्या दक्षिणवैताल्यां पाण्डुमथुरानिवेशाज्ञा १३३, पाण्डुसेनजन्म, राज्याभिषेका, सर्वेषां दीक्षा १३४,द्रौपद्या दीक्षा, एकादशाक्यध्ययनं १३५, नेमिवन्दनप्रतिज्ञा, हस्तिकल्पे आगमन, निर्वाणश्रवणं, भक्तपानं परिष्ठाप्य शत्रुजये आगम्यानशन, मोक्षः १३६, द्रौपद्या ब्रह्मलोके उत्पादः १३७ । २२७
॥ इति १६ अपरकङ्काज्ञातम् ।। |१३८-४० हस्तिशीर्षे सांयात्रिकवणि
जः, कालिकावातेन नौभ्रमणं, कालिकाद्वीपे उत्तरर्ण, हिरण्यादिभिः पोताना भरणं १३८, अ
श्वनिवेदनं, वीणादिभिश्च प्रेषणं, अश्वाऽऽश्वासनं, अरक्ताश्ववन्मुच्यन्ते मुनयः२३९,मुखबन्धा
दिभिरश्वादमन, उपनयः १४० । २३२ १४१ । ३३-५२ संवृतासंवृतगुण
दोषाः ३३-५२१४१ । २३५
॥इति १७ अश्वज्ञातम् ।। १४२-४४ राजगृहे धन्यस्य धनादीनां
लघुपुत्री सुषमा,चिलातोदासः, बहुशो निवारणेऽपि दारकाद्याक्रोशादेनिष्काशनं १४२, मद्यादिप्रसङ्गी, सिंहगुहायां विजयतस्करः, प्रारब्धचिलातगमन, चौरविद्या शिक्षण, अभिषेकः १४३, घाटीपातनं, तालोद्घाटिन्यादिप्रयोगः, सुषुमा गृहीत्वा निर्गमः ।
२३९
॥१४७॥
~160~

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179