Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 158
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' श्री ज्ञातधर्म कथासूत्रे ॥१४५॥ अंगसूत्र-लघुबृहद्विषयानुक्रमौ [ अंगसूत्र- ६. "ज्ञाताधर्मकथा' | मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य) ॥ इति १२ उदकज्ञातम् ॥ १०० दर्दुरदेवागमः, नन्दस्य श्रावकत्वं, साध्यदर्शनादिना मिथ्यात्वं ज्ये ठेऽष्टमभक्त पौषथः तृषाऽभि भवः, पुष्करिणीखननविचारः, राजाऽनुज्ञा, पुष्करिणीचनखण्डचित्रसभामहानसशालाचिकित्सकशालाअलङ्कारिकसभाकरणं, प्रशंसा । १०१-३२षोडश रोगाः, उइलनादिभिरनुपशमः पुष्करिणीमूर्च्छया दर्दुरता, प्रशंसा, स्मरणाज्जातिस्मृतिः, पूर्वप्रतिपन्नव्रताङ्गीकार, पष्ठषष्ठाभिग्रहः वन्दनाय गमनं श्रेणिकराजाश्वेनाक्रमण, सर्ववधादिप्रत्याख्यानम् । १३ વર્ * ॥ इति १३ दर्दुरज्ञातम् || १०२-५ तेतलिपुरं, कनकरथो देवः, प भावती देवी, तेतलिरमात्यः, क लादो मूषिकारः, पोट्टिला पुत्री, अभ्यन्तर स्थानीयेन पुत्रीयाचना, सत्कार्य विसर्जनं गत्वा पोट्टि लादानं १०२, पुत्रव्यङ्गनं, अमात्याय कुमारार्पण, पोट्टिलाकृतं मृतदारिकादर्शनं, कनकध्वजनामकरणं, १०३, अनिष्टया पो लिया दानादिकारणं १०४, सुव्रताऽऽऽऽगमनं, चूर्णयोगादिपृच्छा, धर्मकथा, श्राविकात्वम् १०५ । १०६-७ देवीभूतेनागमनस्य प्रतिज्ञानात्मवण्याऽनुज्ञा देवत्वं १०६, ~ 158 ~ नृपमरणं, नृपयाच्या रहस्यकथनं अभिषेकः, अमात्योपकारनिवेदनं, अर्धासनेनोपनिमंत्रणादि १०७ । १८९ १०८-१० अबोधान्नुपरुष्टताकरणं, बाह्याभ्यन्तरपर्षदोरनादरः, तालपुटादिनाऽप्यमरणं, प्रपातहस्तिनद्यादिदर्शनं प्रत्रज्याशरणाभिसन्धिः १०८, जातिस्मरणं, स्वयं महाव्रतारोपः, चतुर्दशपूर्वाभिसमागमः केवलं १०९, व्यन्तरकृतौ दुन्दुभिनादपुष्पवर्षों, कनकध्वजागमनं, द्वादश व्रतानि तेतलिसिद्धिः ११० । १९२ ॥ इति १४ तेतलिज्ञातम् ॥ १९१ चम्पा, धन्यः, ईशाने ऽहिच्छत्रा, बृहत्क्रमः॥ ॥१४५॥

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179