Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 157
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' श्री भगवत्यंग सूत्रे ॥ १४४॥ अंगसूत्र-लघुबृहद्विषयानुक्रमौ [ अंगसूत्र- ६. "ज्ञाताधर्मकथा' | मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य) उपद्रवः, नौमः ८६, रत्नद्वीपः फलाहारः, नालिकेरतैलाभ्यङ्गः, देवतागमनं, भो गाः ८७ । १५९ ८८ । १६-२१६ लवणशुद्धयै गमनं, पूर्वादिवनखण्डतऋतुवर्णनम् १६-२१, दक्षिणवनखण्डग मननिषेधः ८८ । ८९-९५ । २२-३१७ प्रासादादिष्वर तिः, दक्षिणवनखण्डे आघातनदर्शनं शूलायितकाकन्दिकाश्यवणिग्वृत्तान्तः, सेलकयक्षस्तारकः ८९, यक्षपार्श्वे गमनं, पूजा, प्रार्थना, दृढत्वप्रतिज्ञा, वैकियं, चम्पाये गमनं ९०, • देवताऽऽगमनं कुमारादर्शनं लवणे आग १६२ मनं विलापः २२-२९ जिनरक्षितस्य मोहः शनैर्यक्षेणोत्सारितः देव्या वलीकृतः ९१, कामभो गासक्तभ्रमणैरुपनयः ३०-३१ ९२, जिनपालितस्य दृढता, चम्पागमनं ९३, जिनरक्षिततान्तनिवेदनं ९४ प्रव्रज्या, सौधर्मे देवः, अनासक्तस्योप नयः । ॥ ९ माकन्दीज्ञातम् ॥ ९६ चन्द्रवृद्धिहानिदष्टान्तेन जीवद्धिहानिकथनम् । ॥ १० चन्द्रज्ञातम् ॥ ९७ द्वीपगवातेन दावद्रया श्वान्यतीर्थकासहनादेशविराधक: समुद्रबातवत् श्रमणाथसहनाद्देशा १६९ ~ 157 ~ १७१ राधकः, उभयाभावात्सर्वविराधकः, उभयभावात्सर्वाधिकः । १७३ ॥। ११ दाचद्रवज्ञातम् || ९८-९९ जितशत्रू राजा, धारिणी देवी, अदीनशत्रुर्युवराजः सुबुद्धिरमात्यः परिखोदकवर्णनं ९८, भोजनस्य वर्णनं, सुबुद्धिकृतं पुनल स्वरूपवर्णनं, नृपस्याश्रद्धानं, अववाहनिका, परिखोदकनिन्दा, तत्त्वाभिगमनविचारः परिखोदकानयनसंस्कारी, जितशत्रोरुपनयनं स्थान पृच्छा, यथार्थाख्यानं, प्रतीतिः, जिनभावश्रवणेच्छा, द्वादशव्रतग्रहणं, स्थविरागमनं, प्रवज्येच्छा, द्वादशवर्षरोधः, उभयोर्दीक्षादि ९९ । १७७ ... अत्र 'ज्ञाताधर्मकथा' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'भगवत्यंग' इति मुद्रितं बृहत्क्रमः । ॥१४४॥

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179