Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 155
________________ आगम संबंधी साहित्य अंगसूत्र-लघुबृहविषयानुक्रमौ [अंगसूत्र-६. "ज्ञाताधर्मकथा" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्रांक बृहत्क्रमः यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि श्री ॥ ५ सेलकज्ञातम् ।। भगवत्यंग-NI ६८ मृत्तिकातल्लपापगमदृष्टान्तेन जी. वानां गुरुलघुत्वम् । ११४ ॥ ६ तुम्बकज्ञातम् ॥ ॥१४२॥ ६९ राजगृहे धन्यभद्रयोरुज्झिताद्याः सुताः, कुटुम्बाधारस्थापनवि - चार, मित्रादिमेलनभोजने, पञ्चशास्यर्पणं, उज्झनभक्षणरक्षणवपनानि, कुलं निमन्त्र्य पुनर्याच्या, शपथेन यथार्थस्वरूपाख्यान, यथाई कार्यार्पण शेषाणां, रोहिण्याः कुलाधिपत्वं, पञ्चमहानत्योपनयः । १२० । ||७ रोहिणीज्ञातम् ।। |७०, ४-६ विदेहे निषधस्योत्त - रस्यां शीतोदाया दक्षिणस्यां सलिलावत्यां वीतशोका नगरी, इन्द्रकुम्मोद्यान, बलधारिण्योमहाबलः पुत्रः, सदायकमलश्री. प्रमुखपश्चशतपत्नीपाणिग्रहणं, अचलाद्या बालवयस्याः, सर्वेषां दीक्षा, समानतपःकरणप्रतिज्ञा, महाबलेन अहंदादिस्थानकैस्तीर्थकृत्पदस्य मायया स्त्रीत्वस्य चार्जन, सर्वेषां प्रतिमा, सिंहनिकीडितद्वयं, चारुपर्वतेऽनशनं, विजये देवत्वम् । ७७ १२४ ७१ प्रतिबुद्धिचन्द्रच्छायशङ्खरुक्मि दीनशत्रुजितशत्रूणां जन्म, मिथिलायां कुम्भकराश्याः प्रभावत्याः कुक्षौ महाबलस्याव - तारा, माल्यदोहदपूर्तिः, - ७२-७३, ७-८ जन्ममहिमाद्यतिदेशः, मल्लीशरीरवर्णनं ७२ 8-49 प्रतिबुद्धयादिबोधाय कनकप्रतिमायां प्रत्यहं कबलक्षेपः ७३। १३० ७४ संवत्सरप्रतिलेखकश्रीदामगण्डे न प्रतिबुद्ध्यागमनम् । १३२ ७५-७६, ७-८ अ. अर्हन्नकस्य लवणे गमन, योजनशतावगाहनं पिशाचागमनं, साकारप्रत्या - ख्यानं, अनेकधोपसर्गाः, शकेन्द्रप्रशंसाकथनं, कुण्डलयुगलापण ७५, शकटेन मिथिलायां गमनं, कुण्डलपरिधान मल्ल्याः , उच्छुल्कीकरणं, गम्भीरपत्तने गमनं, चम्पायां चन्द्रच्छायाय कुण्डलयुगलार्पणं, रूपाश्चर्येण ॥१४२॥ ... अत्र 'ज्ञाताधर्मकथा' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'भगवत्यंग' इति मुद्रितं ~155~

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179