Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 153
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' श्री भगवत्यंग - सूत्रे ॥१४०॥ अंगसूत्र-लघुबृहद्विषयानुक्रमौ [ अंगसूत्र- ६. "ज्ञाताधर्मकथा' | मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य) मण्डलकरणं, ज्येष्ठामूले वनदवः, शशकानुप्रवेशः, प्राणानुकम्पनया संसारपरीतिकरणम् मनुष्यायुबन्धः शान्तेऽग्नौ पातः, मेघतया जन्म | ३३ जातिस्मृतिः, अक्षीणि मुक्त्वा शरीरव्युत्सर्जनं, एकादशाङ्ग्यध्ययनम् । ३४ द्वादश प्रतिमाः । ३५-३६ मेघशरीरवर्णनं, अनशनं, कालः, कायोत्सर्गादि ३५, बिजयविमाने उत्पत्तिः ३६ । ७७ ७० ७२ ७४ ॥ उत्क्षिप्तज्ञाताध्ययनम् ॥ १ ॥ ३७ जीर्णोद्यानमालुकाकच्छवर्णनम् । ७९ ३८-४० धन्यभद्रासार्थवाहीवर्णनं ३८, पन्थकदासधन्यवर्णनं ३८, विजयतस्करवर्णनम् ४० ८१ ४१-४२ नागप्रतिमादिपूजनोपया ८६ चने ४१, गर्भो दोहदपूरणं, जन्मदेवदत्तनामस्थापनादि ४२ । ८३ ४३-४४ देवदत्तस्यापहारो मालुकाकच्छप्रवेशः ४३, धन्यभद्राशोकः, नगरगुप्तिककथनं, दारकशरीरप्राप्तिः ४४ | ४५-४६ तस्करशिक्षा, देवदत्तमृतककार्य २४५, सार्थवाहस्य - बिन्धः, भोजनपिटकानयनं, विजयतस्करयाचनं, प्रतिषेधः, उच्चारबाधा, सहानागमनं, संविभागप्रतिज्ञानम् ४६ | ४७ भद्वारोषः, मित्राद्यर्थसारेण मो ઈંટ ~ 153 ~ क्षः, श्रेयादिवाह्याभ्यन्तरपर्षदभ्युत्थानादि भद्रामौनं, संवि भागकारणकथनं, अभ्युत्थानालिङ्गनादि, विजयस्य नरकगमनं, लुब्धसाधुर्विजयतस्कर समः । ८९ ४८-४९ धर्मघोषागमनं, धन्यदीक्षादि ४८. ज्ञानाद्यर्थमाहारादि, इहार्चनादि मोक्षधामुत्र ४९ । ९० ॥ द्वितीयं सङ्घटकज्ञातम् ॥ ५० चम्पादिजिनदत्तसागरद तपुत्रवर्णनम् । ... अत्र 'ज्ञाताधर्मकथा' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'भगवत्यंग' इति मुद्रितं ९१ ५१-५२ मित्रप्रतिज्ञा ५१, देवदतागणिकावर्णनं, मित्रागमनं, सुभूमिभागोयाने मज्जनादि ५२ । ९३ ५३-५६ उद्यानानुभव: ५३, मयूर्य बृहत्क्रमः ।। ॥१४०॥

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179