Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 152
________________ आगम संबंधी साहित्य अंगसूत्र-लघुबृहविषयानुक्रमौ [अंगसूत्र-६. "ज्ञाताधर्मकथा" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्रांक बृहत्क्रमः मगवत्यंग २८ यहां देखीए ॥१३९॥ - - शादिस्वमफलकथनं, ३४राश्य । दोहदसंपूर्णता १७, देवसत्कारः, । २८ राज्याभिषेकः, कुत्रिकापणादनिवेदन, वासगृहागमनम् । २४ मेधोपसंहारः १८, गर्भपोषणम् । | जोहरणाद्यानयन काश्यपाद्धानं, १३ मेघदोहदः। १९। ३६ अलङ्कारः, शिबिका, धात्र्याया१४-१९ दोहदापूत्तौं खेदः, दासचेटी- २०-२४ मेघस्य जन्म, वर्धापन, कुल रोहः, शिविकाया वहनं, गुणनामने मौनं, श्रेणिकाय कथनं, मर्यादा, मित्रज्ञात्यादिभोजनादि, शीले आगमः । ५९ श्रेणिकोक्तिष्वपि मौनं, शपथ नामस्थापन, बालपालन, द्वासशापनं, दोहदकथनं दोहदपूरण २९ मेघस्यार्पणं, मातृदत्ताशीः। ६० सतिः कलाः २०, कलाचार्यप्रतिज्ञा १४, अभयकुमाराग सत्कारादि २१, मेघकुमाराय प्रा ३०-३१ आदीप्तो लोक इत्यादिकथमन, अनादरादि, अञ्जलीकरण, सादः २२, सदाया अष्ट कन्याः नेन प्रवज्यायाच्या, प्रवज्या,साकारणपृच्छा, दोहदपूरणप्रतिज्ञा २३, श्रीवीरागमादि २४। ४६ धुकर्तव्योपदेशः ३०, संस्तार१५,स्वगृहे सिंहासने उपवेशनं, २५ मेघस्य निर्गमः, पञ्चविधोऽभि करेणुभिरुद्वेगः, वीरपाचे आपूर्वसङ्गतिकदेवाराधनायाऽष्टमगमा, धर्मकथा । गमनम् ३१ । पौषधः, देवस्यासनचलनं, स्ने- २६ गृहागमनं, धर्माकर्णननिवेदनं, ३२ मेघाभिप्रायनिवेदनं, यैताळ्यगिहेनागमनं १६, कृल्ययात्रा, दोउपहा, दीक्षानुमतियाच्या ... रौ सुमेरुप्रभहस्तिनो वर्णनं, कीहदनिरूपणं, वैभारे मेघः, नग मातुः शोकः । ४८ डा, बनदयदर्शनं, पङ्कमजनं, विरशृङ्गारः, सेचनके धारिण्या २७ अनुकूलपतिकूलैनिरोधः समा मध्यगिरी हस्ती, दावानलं दृष्ट्वा आरोहः, आरामादिषु भ्रमणेन धानं च । जातिस्मरणं, मेरुपम इति नाम, दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि - - ॥१३९॥ ... अत्र 'ज्ञाताधर्मकथा' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'भगवत्यंग' इति मुद्रितं ~152~

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179