Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[अंगसूत्र-६. "ज्ञाताधर्मकथा" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
ज्ञाताधर्मकथायाः विषयानुक्रमः
यहां देखीए
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
सूत्राणि १५६
सूत्रागाथाः ११४ मङ्गलादि ॥
१५, १-२ पर्षनिर्गमादि, जम्बूपृ- | नम्),वासगृहवर्णनं,गजस्वप्नः, १ चम्पावर्णनातिदेशः (वर्णनम्)। १ च्छा, उपोद्घाता, उत्क्षिप्तशा- निवेदनं, फलपृच्छा च । १७ २ पूर्णभद्रस्यातिदेशः(वर्णनम्)। २ तादि (१९) नामानि १०२०। १० |१०-११ उपदणा १०, स्वमप्रतीच्छा, ३ कोणिकनृपवर्णनातिदेशः (वर्ण- ६-७ नन्दावर्णनातिदेशः (वर्णनम्) | धार्मिककथाभिः स्वमजागरिका११।१८ नम्)।
६, अभयकुमारवर्णनम् ७॥ १२ | १२ । ३ श्रेणिकस्य स्नानं, भद्रासन४ सुधर्मगणभृवर्णनम् । ७1८-९ धारिणीवर्णनातिदेशः (वर्ण- । रचनं, स्वप्नपाठकाहानं, चतुर्द
॥१३८॥
~151~

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179